पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
कुमारसम्भवे ।


निकामतप्ता विविधेन वह्निन
नभश्चरेणेन्धनसंभृतेन. (४)[१]सा ।
तपात्यये वारिभिरुक्षिता नवै
भुवा सहस्राणममुञ्चदूर्घगम् ॥ २३ ॥
स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदबिन्दवः ॥ २४ ॥

 निकामेति । विविधेन । पञ्चविधेन इत्यर्थः । नभश्चर खेचरेण । आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमि वगि निकाममत्यन्त' तप्ता साम्बिका तपात्यये पीआई प्रावपीत्यर्थः। नवैर्वारिभिः उचिता सिता सती भुवा पक्ष ग्नितप्तया सहोर्धगमूर्धप्रखतसुआणं वाध्यममुञ्चत् । “प्रयं अबध्यनुषाणम्’ इति यादवः ॥ २३ ॥

 स्थिता इति । उदकस्य बिन्दवः उदबिन्दवः ॥ “म दन-५ इत्यदिगोदकशब्दयोददेशः । प्रथम €दविभ्दव। प्रथमविशेषशाहिन्दूनां विरसत्व बहुवचनालातिविरलत्वं गम्यते। तथा च चिरत्वनाभ्यन्तरगमणयोर्निर्वावः । तस् पार्वत्याः पञ्च गेस्रशमसु क्षयं स्थिताः स्थितिं गतः। यि इत्यनेन पमणां सान्द्रत्व क्षणमिति श्री राधा च गम्यहं अनन्तरं ताड़ितो व्यथितोऽधर ओडो यै तथोक्ताः। एतं अधरस्ख आर्दवं गम्यते । ततः पयोधरयोः स्तनयोस थ ड रिभाग निपातेन पतनेन धूर्णिता अर्जरिताः कुचका ग्यादिति भावः । तदतु वक्षदरेखासु खशिताः। निषे गतत्वादिति भावः । इत्थं चिरेण न तु शौत्रम् । प्रतिवर


  1. च ।