पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
कुमारसम्भवे ।


अथाजिनाषाढधरः प्रगलबाग
ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं
शरैरबद्धः प्रथमायामो यथा ॥ ३० ॥
तमातिथेय बहुमानपूर्वया
सपर्यया प्रत्युदियाय पार्वतौ।
भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्विशोध्वतिगौरवाः क्रियाः ॥ ३१ ॥

 व्अथेति । अथानन्तरमजिनं कृष्णमृगवक् । आषाढः प्रयो जनमस्य त्याषाढपालाशदण्डः । “पालाशे दढ आषाढः इत्यमरः । “विशाखाषाढादमन्यदण्डयो:इत्यणप्रत्ययः । तयोर्धरस्त्रयोक्ताः प्रगल्भवाक् प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजस। ब्रक्षवर्चसेनयर्थः । ज्वलन्निव स्थितः ॥ इवशब्दो निर्धारणार्थः। कश्चिदनिर्दिष्टो जटिलो जटावान्। अचा रोति शेषः । पिच्छादित्वादितच्प्रत्ययः । शरीरबद्धो बद्दश रीरः । शरीरवादित्यर्थः । “वाहिताग्न्यादिषु" पाठासाधुः प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव । यथाशब्द इवार्थे । तयोः वनम्। देव्या इति शेषः । विवेश प्रविष्टवान् ॥ ३० ॥

 तमिति । अतिथिषु साध्वी आतिथेयी ॥ “पयतिथि-- इत्यादिना ढञ्प्रत्ययः । “fटट्यू छु–’ इत्यादिना ङीए । पार्वत तं ब्रवचारिणं बहुमानपूर्वया बहुमानः पूर्वो यस्यास्त्रया । गौरवपूर्वयेत्यर्थः । सपर्यया अर्चया ॥ “सपर्यार्चायणः


 २९-३० झोकयोर्मध्ये झोकोऽयं दृश्यते--

सुराः (१)सुद्धौ नगेन्द्रकन्यया कृतं तपः शथ्वशक्रियाक्षमः ययाचिरे तं प्रणिपत्य दुःखिताः पतिं चमूम्रां सुतमाजि (२)हेतु

 (१ तदुदीच्छ। २ हेतवे)