पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
पञ्चमः सर्गः ।


पचमः सर्गः 1 ( १ ) यतः सतां संनतगात्रि सङ्घतं मनोषिभिः साप्तपदोनमुच्यते ॥ ३१ ॥ अतो (२) ऽत्र किञ्चिन्डवर्ती बहुचमां द्विजातिभावादुपपन्नचापल: । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं (३)प्रतिवक्तुमर्हसिं ॥ ४० ॥ कुले प्रसूति: प्रथमस्य वेधस- स्त्रिलोकसौन्दर्यमिवोदितं वपुः । अम्टग्यमैश्वर्यमुखं नवं वय- स्तपः फलं स्यात्किमतः परं वद ॥ ४१ ॥ १३८ इति साप्तपदौनं सप्तपदोञ्चारणसाध्यमुच्यते । तच्चावयोस्त्वत- कृतमत्कारप्रयोगादेव सिमित्यर्थः ॥ “साप्तपदीनं सख्यम्" इति निपातनासाधु ॥ ३८ ॥ अत इति ॥ हे तपोधने अतः संख्याई तोरव प्रस्तावे बहु- मां बहक्तिसहाम् | यहा क्षमावर्ती भवतीं त्वां हिजातिभा- बाद ब्राह्मणत्वादुपपत्रचापल: सुलभधार्थ्योऽयं जनः । स्वयमि- त्यर्थः । किञ्चित् प्रष्ट मनो यस्य स किञ्चिप्रष्टुमना: प्रष्ट कामः ॥ “तुम् काममनसोरपि" इति मकारलोपः ॥ रहसि भवं रहस्य गोप्यं न चेप्रतिवत मर्हसि ॥ ४० ॥ प्रष्टव्यमाई - । कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्यवाये प्रसूतिरुत्पत्तिः । यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वर: " इति ब्रह्मपुराणवचनात् । वपुः शरीरं वयाप्यां लोकानां सौन्द- र्यमिवोदितमेकठा समातम् । ऐश्वर्यसुखं सम्पत्सयमसम्म (१) यथा । (२) अद्य | (३) प्रतिगोप्तुम् !