पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
कुमारसम्भवे ।

१४. कुमारसम्भवे भवत्यनिष्टादपि नाम दुःसहा- मनस्विनीनां प्रतिपत्तिरौदृशौ । विचारमार्गप्रहितेन चेतसा न दृश्यते तञ्च ( 8 ) कृशोदरि त्वयि ॥ ४२ ॥ अलभ्यशोकाभिभवेयमाकृति- र्विमानना सुभ्र, कुतः पितुर्ग है। मन्वषयौयं न भवति । किन्तु सिहमेवेत्यर्थः । वयो नवम् यौवनमित्यर्थः । अतः परमतोऽन्यत् किं तपः फलं स्याइद अस्ति चेदिति शेषः । न किञ्चिदस्तीत्यर्थ: ॥ ४९ ॥ . भवतीति ॥ दुःसहात्मोढुमशक्यानिष्टाङ्कर्वादिक्कताद मनस्विनौनां धीरस्त्रीणाम् ईदृशौ तपश्चरणलचा प्रतिपत्ति प्रवृत्तिः | "प्रतिपतिस्तु गौरवे । प्राप्ती प्रवृत्ती प्रागल्भा" इत केशवः ॥ भवति नाम ॥ नामति सम्भावनायाम् ॥ विचारमा प्रहितेन चेतसा चित्तेन तदनिष्टस। हे कशोदरि | त्वयि दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः ॥४२॥ अनिष्टाभावमेव प्रपश्यति- - अलभ्येति ॥ हे सुभ् । इयं त्वदीयाक्कृतिः मूर्तिरलभ्यो लब्धु मनई: शोकेन भर्वाद्यवमानजेन दुःखेन अभिभवस्तिर स्कारः यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितथा यमर्थ इत्याह - पितुर्गृहे विमाननावमानः कुतः । न सम्भा व्यत एवेत्यर्थः ॥ "सुभ्रु कुतस्तातगृहेऽवमाननम्” इति पाठा तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्नापि “सुभ्रु त्व' कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्" इत्य | दिप्रयोगदर्शनाद वंशस्थवृत्त पादादी जगणभङ्गप्रसङ्गाचे त्यां • गोष्ठीभिः । न चाप्यन्यमहावीत्याह-पराभिमर्शः परधर्षं तु तव नास्ति। पवगरत्नसूचये फणिशिरोमणिशलाकाम् । (४) तनूदरि |