पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
पञ्चमः सर्गः ।


अथो वयस्यां परिपार्श्ववर्तिनीं
विवर्तितानर्जननेत्रमैक्षत ॥ ५१ ॥
सयौ तदीया तमुवाच वर्णिनं
निबोध साधो तव चेत् कुतूहलम्।
यदर्थमम्भोजमिवोष्णवारणं
कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

शप्तवद्रहस्यसुझाव्येत्यर्थः । अभिहितोला सा पार्वती मनो गतं हृदिस्थ वरं शंसितु वतु न शशाक समर्था न अभूत् । लज्जयेति शेषः । अथो अनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं वर्तितं विचलितम् अनजनं व्रतवशाद्वर्जितकज्जलं नेत्र |कर्मणि तत्तथैवत । नेत्रसंश्रयंव प्रत्युत्तर वाचयाञ्चकारेत्यर्थः ॥ ५१ ॥

 सखीति । तस्याः पार्वत्या इयं तदीया सखी वयस्था तम् । “वर्णाः प्रशस्ति:’ इति क्षीरस्वामी। सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । “वर्षाद्ब्रह्यचारिणि” इतनिप्रत्ययः ॥ उवाच ते स्म । किमिति । हे साधो विइन्। तव कुतूहलं चेत् । iतुभस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । बुध अवगमने’ इति धातोर्भावादिकार्लोट्॥ श्रोतव्यं किं तदाह--यस्तै लाभायेदं यदर्थम् । अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात् क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पलमुष्णवारणमातपमव वपुः शरैरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते यूयतामित्यर्थः ॥ ५२॥

 "ट्टज्ञ्नःसङ्गसङ्कल्पो जागरः कृशतारतिः । प्रीत्यागोण्मादपृच्ग्ता इत्यनङ्गदशा दश” इति । तत्र अस्याः काक्ष्चिहज्ञाः ममगादृत्वैव योजयति “ऽयम्’ इत्यादिभिः षभिः ओकैः----