पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
कुमारसम्भवे ।


इयं महेन्द्रप्रभृतीनधिश्रिय
श्चतुर्दिगौशानवमत्य मानिनी ।
अरुपहार्य मदनस्य निग्रहात्
पिनाकपाणिं पतिमातुमिच्छति ॥ ५३ ॥
असर्वोहुङ्कारनिवर्तितः पुरा
पुरारिमप्राप्तमुखः शिलीमुखः।
इमां हृदि व्यायतपात(७)[१] मक्षिणो
द्विशौर्णमूर्तेरपि (८)[२]पुष्पधन्वनः ॥ ५४ ॥

 इयमिति ॥ मानिनौन्द्राणप्रश्वनरतिशय वर्ति तव्यमित्यभिमानवतयं पार्वत्यधिश्रियोऽधिकैखर्यान्महेन्द्रप्रभृतीनिन्द्रादींवतखणां दिशमीशानिन्द्रवरुणयमकुवेरान् ॥ “तहितार्थ -- इत्यादिनोत्तरपदसमासः ॥ अवमत्यावध्य मदनस्य निग्रहनिबर्हणाडेतोः। अकामुकत्वादित्यर्थः । कंपण सौन्दयेण हाय वशीकरणयो न भवतीत्यरुपहार्यं पिनाकः पाणौ यस्य तं पिनाकपाणिं हरम् ॥ ‘प्रहरणार्थभ्यः परे निष्ठास सम्यौ भवतः” इति साधु । पतिं भर्तारमातुमिच्छति । एतेन सहपावस्था शुचिता ॥ ५३ ॥

 असच्चेति । पुरा पूर्वम् असन सोदुमशक्वेन बुधरेण रौद्रेण निवर्तितः। अतएव पुरारिं हरमप्राप्तसुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्यधन्वनः कासस्य शिलीमुखो बाण इमां पार्वतीं हदि व्यायतः। सुदूवगढ इति यावत्। तादृक्पातः प्रहारो यमिन् कर्मणि तत्तथाविणोदकशं । दञ्चदेहस्यापि मार्गेण आग्नः। ‘मृदुः सर्वत्न बाध्यते” इति भावः ।


  1. अप्रवणोत्।
  2. स्वरारम् ।