पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
पञ्चमः सर्गः ।


इति हस्तोल्लिखितश्च मुग्धया
रहस्युपालभ्यत चन्द्रशेखरः ॥ ५८॥
यदा च तस्य धिगमे जगत्मते
रपश्यदन्यं न विधिं (२)[१]विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरो-
रियं प्रपन्ना तपसे तपोवनम् ॥ ५९ ॥
द्रमेषु सरख्या छतजन्मसु खयं
फलं तपःसाक्षिषु (३)[२]दृष्टमेष्वपि।
न च प्ररोहाभिमुखो(४)[३]ऽपि दृश्यते
मनोरयोऽस्याः शशिमौलिसंश्रयः ॥ ६० ॥

अवस्थम् । त्वय्यनुरागिणमित्यर्थः । इमं जनम्। इममित्यानिर्देश । कथं न वेत्सि न जानासीति मुग्धया मूढया । प्रकिञ्चित्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तथा स्वइतेनोलिखिप्तखिन्न लिखितश्चन्द्रशेखरो रहस्येकान्त। सखी तत्र समवमित्यर्थः । उपलभ्यत । साधिक्षेपमुतश्च । उक्तसHचयार्थश्चकारः । यद्यपि रहसंत्य त' तथापि सखीसमक्ष क्षरणलकात्यागो व्यज्यत एव ॥ ५८॥

 यदेति ॥ जगभते: तस्य ईश्वरस्य अधिगसे प्राप्तौ अन्य बेधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वत रोः पितुः अनुक्षया अस्माभिः सह तपसे तपचरितु तपोवनं पिब प्राप्त ॥ ५९ ॥

 डुनेष्विति । सख्या पार्वत्या स्त्रयं तं जअ येषां तेषु । मयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साधुषु एषु द्रुमेष्वपि लिं दृष्ट लब्धम् । जनितमित्यर्थः । अस्याः पार्वत्याः शशि


  1. वितन्वती ।
  2. बम् ।
  3. न।