पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
कुमारसम्भवे ।


न वेग्नि स प्रार्थितदुर्लभः कदा
सखौभि(५) [१]स्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखीं
ऋषेव सतां तद्वग्रहवताम् ॥ ६१ ॥
अगूढसद्भावमितङ्गितज़या
निवेदितो नैष्ठिकसुन्दरस्तथा।

मौलिसं श्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखो रामुखोऽपि न दृश्यते । “प्ररोहस्वद्वराऽङ्गर” इति वैजयन्तो। स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य न अरोदयो प्यस्ति । फलाश तु दूरापास्तयोः ॥ ६० ॥

 नेति । प्रार्थितः सन् दुर्लभः प्रार्थितदुर्लभः स देवस्तपः तपसा शां वीणाम् अतएव सखीभिरस्स्रोत्तरमध्रप्रधानं यश भवति तथेक्षितामिमां नः सखीं तस्य न्द्रस्यावग्रहणानाद् चतां पौड़िताम् ॥ “‘दृष्टिर्वर्ड तद्विघातेऽवग्रहावग्रहैौ समौ इत्यमरः । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां द्याश्च भुवम् । “सौता लाङ्गलपद्धति:’ इत्यमरः ॥ वृषा वासव इव “वसवो दुबहा वृष” इत्यमरः । कदा अभ्युपपद्यते अनुग्रहयति न वेति । अत्र वाक्यार्थः कर्म । तदवग्रहक्षता मित्यत्रावग्रहवतामित्यनेनैव गतार्थत्व तत्पदस्य वैयर्थापत्तेः स्तदिति भिनं पदं नत्थस्य कर्मेति युसुत्पश्यामः ॥ ६१ ॥

 अगूढेति । प्रतिज्ञया पार्वतीौदयाभिया ॥ "दूङ्कितं ङ्गहतो भावः " इति सञ्जनः ॥ तय गौरीसख्येत्येवमगूढसार प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितः निष्ठ मरणमवधिर्यस्व च नैष्ठिको यावज्जीवब्रह्मचारी । सुन्द विलासी। नैष्ठिकथासौ सुन्दरचेति तथोतः॥ इयोरन्यतरल विशेषणत्वविवक्षायां विशेषणसमासः । किन्तु नैष्ठिकत्ववि


  1. अनाकुलम् ।