पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
पञ्चमः सर्गः ।


अथैौदमेवं परिश्वास इत्युमा
मपृच्छद्व्यञ्जितहर्षलक्षणः ॥ ६२ ॥
अथाग्रहस्ते मुकुलोकताङ्गुलौ
समर्पयन्ती स्फटिकाव(६)[१]मालिकाम् ।
कथष्विद्द्र स्तनया मिताक्षरं
चिरव्यवस्थापितवागभाषत ॥ ६३ ॥
यथा श्रुतं वेदविदां वर त्वया
जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।

शेषणेन कामित्ववरोध। अथवा देवस्यालौकिकमहिमत्वादुभयं तात्विकमिति न विरोधः । अयजितं हर्षलक्षणं सुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ॥ अयीति कोमलामन्त्रणे ॥ इदं त्वसखभाषितमैवम्। सत्यं ' मिकित्यर्थः। परिहासः केलिर्वा । “द्रवकेलिपरीहासाः" इत्यमरः ॥ इत्येवमुमामपृच्छत् पृष्टवान् ॥ ६२ ॥

 अथेति । अथानन्तरमद्भस्तनया पार्वती सुकुलौखताङ्गुलौ संपुटीकृताङलौ । अग्रवासौ दस्तवेति समानाधिकरणसमासः । हस्तग्राग्रहस्तयोर्गुणगुणिनोभेदाभेदादिति वामनः ॥ तस्विग्रहस्ते स्फटिकानामवमालिकां जपमालिकामार्षेयग्धासुतौ कथञ्चिमहता कर्दम चिरव्यवस्थापितवाक् चिरेण बौछतूवा। एतेन लघ्नोपरोधो व्यख्यते । मिताक्षरं परिमितवर्यं यथा तथाभाषत बभाषे ॥ ३३ ॥

 किमुवचेत्याह----

 यथेति। हे वेदविदां वर वैदिश्रेष्ठ । त्वया यथा श्रुतं सम्यक् ४तम्। श्रुतार्थमाह-अयं जनः। स्वयमित्यर्थः। उद्य :पदस्य शिवलाभकृपेजतखानस्य लाइन आक्रमण उत्सुकः। किम


  1. मखलम्।