पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
पञ्चमः सर्गः ।


इयं च तेऽन्या पुरतो विड़बना
यदूढ्या वारणरजहायया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥
इयं गतं सम्प्रति शोचनयतां
समागमप्रार्थनया (३) [१]पिनाकिनः।
कला च सा कान्तिमती कलावत
स्वमस्य लोकस्य च नेत्रकौमुदी ॥ ७१ ॥

प्तयां रूपम्' इति रूपप्प्रत्ययः । कुतः । यद्यस्मात् कारणात् हरिचन्दनास्यदे हरिचन्दनस्यस्यदे स्थानभूतेऽस्मिन् स्तनद्वये चिताभस्य श्मशानभस्म तदेव रजपूर्णम् ॥ कटें । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः ॥ ६९ ॥

 इयमिति । इयं च ते तव पुरत आदावेव अन्य विडम्बना । परिहास इत्यर्थः । का सेत्यत्राङ---ऊढया परिणीतया ॥ 'हेः कर्मणि तः । वारणराजहर्यया त्वया अधिष्ठितम् प्रारूढं !डम् उक्षाणं दृशेक्षम् । “अचतुर–’ इत्यादिना निपातः । विलोक्य महजनः साधुजनः ख्मेरसुखः स्मितसुखो भविष्यति शनम् ३पदसिध्यति यत् । इयमिति पूर्वेण सम्बन्धः । स्मेरति “नसि कम्यिमाजस-–” इत्यादिना रप्रत्ययः ॥ ७० ॥

 इयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिमनया । क्रियमाणयेति शेषः । सम्प्रति इयं शोचनयतां थत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र हेति प्रसिद्धार्थत्वात्र यच्छब्दापेक्षा। तदुतां काव्यप्रकाशे---- "प्रशान्तप्रसिद्धानुभूतार्थविषयस्तष्कब्दो यदुपादानं गापे वर्तते ” इति । कागिसमती। नित्ययोगे मतुप् । कलावतः चन्द्रस्य


  1. कपालिनः ।