पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
कुमारसम्भवे


ममाच भावैकरसं मनः स्थितं
न कामतिर्वचनौयमौचते ॥ ८२ ॥
निवार्यतामालि किमप्ययं वटुः
पुनर्विवचुः स्फुरितोत्तराधरः ।
न केवलं यो (३)[१]महतोऽपभाषते
शृणोति तस्मादपि यः स पापभाक् ॥८३॥
इती गमिष्याम्यथवेति वादिनी
चचाल बाला (४)[२]स्तनभिन्नवल्कला ।

 अलमिति ॥ अथवा विवादेन कलहेनालम् । वया यथ येन प्रकारेण स ईशखरः शृतोऽशेषं कात्खेन तथाविधस्ताव प्रकार एवास्तु । मम मनस्ववेश्वरे भावः शृङ्गार एकोऽद्वितीयं रम श्राखाद्यो यस्य तत् तथा स्थितम् । तथाहि । वामवृत्ति खेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेचते न विचा रयति । न हि खेच्छासश्चारिणो लोकापवादादिभ्यतीि भावः ॥ ८२ ॥

 निवार्येतामिति । हे वालि संखि ॥ “छालिः सखी वयस् च' इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोऽयं वटुमर्माण वकः पुनः किमपि विवखुः वलुमिच्छुः ॥ झुवः सनन्तादुर्भ त्ययः ॥ निवार्यताम् । तर्हि वहुमेव कथं न ददासौत्याह तथाहि । यो महतः पूजयानयभाषतेऽवदति न केवलं । पापभाग्भवति । किन्तु तस्मादयभाषमाणात्पुरुषादयः शृणी ओोऽपि पापभाक् । भवतीति शेषः । अत्र स्मृतिः-“गुरी प्राप्तः परीवादी न श्रोतव्यः कथछन । कर्णौ तत्र पिधातव्यं गन्तव्यं वा ततोऽन्यतः” इति ॥ ८३ ॥


  1. महतां भिाषते ।
  2. रयभित्रवलखा ।