पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
कुमारसम्भवे ।

अह्नाय सां नियमनं ममुत्ससर्ज
को शः फलेन हि पुनर्नवत विधत्ते ॥८३॥

षष्ठः सर्गः ।


अथ विश्वात्मने गौरौ सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतोमिति ॥१॥

ददृ दाने। दासत आत्मानं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव अङ्गाय सपदि ॥“द्राग् झटित्यञ्जसाय द्रानक्षु सपदि द्रुतम्’ इत्यमरः । नियमजं तपोजन्य' तमं तं शम्ससर्ज । फलप्राप्स्या को गै विसस्मारेत्यर्थः । तथाहि क्क शः फलेन फलसिया पुगर्भवतां विधत्ते । पूर्ववदेवाक्किष्टतामापादयतीत्यर्थः । सफलः स शो म क श इति भावः ॥ ८६ ॥


इति श्रीमन्महामहोपूIध्यायकोलाचलमल्लिनाथचूरिविरः
चितया संजीविनीसमाख्यया व्याख्यथा समितः
श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्य
तपःफलोदयो नाम पञ्चमः सर्गाः ।

 अथेति । अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विल मात्मा स्वयं यस्यति । विश्वस्यात्मेति वा। विश्वामिने शिव मिथो रहसि ॥ “मिथोऽन्योन्य रहस्यपि' इत्यमरः । सर्व सदिदेश अतिससर्ज । क्रियामात्रप्रयोगेऽपि सम्प्रदानत्वाईतुर्थी । किमिति। भूश्चत नाथो हिमवा मम दाता सन् । प्रमाणक्रियतामिति । दानवं न प्रमाथीशियतामितर्थः प्रार्थनायां लोट् । पित्रा दयमानायाः परिग्रहो मम महानमुग्रह इति भावः ॥ ३ ॥