पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
कुमारसम्भवे


आप्लुतास्तीरमन्दा(१)[१]गुसुमोत्किरवीचिषु ।
(२)[२]योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥५॥
मुक्तायज्ञोपवीतानि बिभतो (३)[३]हैमवल्कलाः।
रत्नाक्षसूत्राः प्रव्रज्यां कपटक्षा इवाश्रिताः ॥६॥
अधःप्रस्थापिताश्वेन समावर्जितकेतुना।
सहस्ररश्मिना (४)[४]साक्षात्सप्रणाममुहूौक्षिताः ॥७॥

। इति कप् । सपदि प्रभोः ईश्वरस्य पुरः पुरोभागे प्रादुरासन् प्रत्यक्ष। बभूवुः ॥ ४ ॥

 इतः परं षभिः ओवैस्तानेव मुनीन् वर्णयति----

 आप्त त इति । ऽकिरन्ति विक्षिपन्तीत्युत्किराः ॥ "हगु पध- इत्यादिना कप्रत्ययः ॥ तौर ये मन्दारः कपट्टद्वास्तेषां कुसुमानामुत्किरा वीचयस्तरङ्गा येषां तेषु दिङ्गागामा दिमाग मदगन्धी येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेण काशगङ्गास्रोतःसुताः जाताः ॥ ५ ॥

 सुतेति ॥ सुतानां मौक्तिकानां यज्ञोपवीतानि । मुक्तामयानीत्वर्थः। बिभतो दधानः। हेममयानि वस्कानि येषां ते हैमवएकलाः । रन्नमयान्यक्षस्रव्राडि येषां ते रत्नाकर त्र: । प्रव्रज्यां प्रव्रजंगम् ॥ “ब्रजयजोर्भावे क्यप्’ इति कथए। आश्रिताः पदृश इव स्थिताः । अत्र चतुर्थाश्रमवाचिना प्रवक्ष्याशब्देन वानप्रस्थाश्रमो लक्ष्यते ‘जङः परिग्रहव्रीड़ा प्राजापत्यस्तपस्विन:" (६ । ३४) इति सपत्नीकत्वाभिधानाः ‘‘सुप्तविन्यस्तपकिस्तया वानुगतोऽपि वन्” इति वानप्रसस्योभयथा स्मरशत् ॥ ६ ॥

 अध इति । अधःप्रस्थापित न । सूर्यमण्डलोपरिवर्ति त्वात् खप्तर्षेिमखलस्येति भावः। समावर्जितकर्मा तथा


  1. कुसुमोत्कर ।
  2. आकाशगङ्गास्रोतःसु।
  3. हेमवख्याताः।
  4. शश्तत् ।