पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
षष्ठः सर्गः ।


शसंक्तबाहुलतया (५)[१]सार्धमुद्धृतया भुवा।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ८॥
सर्गशेषप्रणयनाद्दिश्खयोनेरनन्तरम्।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥९॥
प्राक्तनानां विशुद्धानां परिपाकमुपयुषम्।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥१०॥

दाघातशङ्कया मामितध्वजेन सहस्ररश्मिना सूर्येण साक्षात् वयमेव सप्रणामम् उदक्षताः। गमनाभ्यनुशादानपर्यन्तमियथंः । भगवतः सूर्यस्याप्युपास्या इति भावः ॥ ७ ॥

 आसक्तेति । पुनः किंविधा: । प्रलयापदि कल्पयन्तसङ्कट आसक्तबाहुलतया । दद्यामिति शेषः। उवृतया । दंष्ट्रयेति शेषः । भुवा सrधं धरण्या सह महावराहदंष्ट्रायां विश्रान्तः। महाप्रलयेऽप्यविनाशिन इत्यर्थः ॥ ८ ॥

 सर्गेति । विश्वयोनेर्बअणोऽनन्तरं सर्गशेषस्य प्रणयगात्। अनुष्टावशिष्टसृष्टेः करणाहेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिसादिभिः पुरातनां धातार इति कौर्तिताः । विश्वयोनरिति सम्बन्धमात्रे षष्ठी तस्यामन्तरमिति भाथ दर्शगात्। अपादानत्वविवक्षायां तु पञ्चमौ। अयमदःशब्दो यथाशब्दादृ तदनन्तरस्येति शवरभाथ दर्शनात् । तथा "अथातो धर्मजिज्ञासा वेदाध्यायादनन्तरम्" इत्याचार्याः । कविश्व “पुराणपत्रापगमादनन्तरम्’ इति । एवमन्यत्रापि द्रष्टव्यम् ॥ ९ ॥

 प्रणमामिति । प्रातनानां जलान्तरभवानां विशगां निर्मलानां परिपाकं फलदामोन्मुखत्वमुपेयुषां गतानां तपसां फखान्युपभुञ्जाना अपि तपस्विनस्तपोनिधेः । प्रारब्धभोगिनो गिरट्झचेति भावः । कुलकम् ॥ १० ॥


  1. सार्धसुतया ।