पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
कुमारसम्भवे ।


यत्रौषधिप्रकाशेन ने दर्शितसञ्चराः।
अनभिज्ञातमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ४९ ॥
यौवनान्तं वयो यस्मिन्नन्तकः कुसुमायुधात् ।
(९)[१]रतिखसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥ ४२ ॥
भूमेदिभिः सकम्योपैर्ललिताकुलितर्जनैः।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥ ४३ ॥

पानगोठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिविश्वानि उपडे रतां पुष्पोपहारत्वं मौओिपञ्चरत्व' वा ,वन्ति ॥ ४२॥

 यत्रेति । यत्र पुरे दुर्दिनेषु मेघच्छन्नदिवसषु नक्तम। धीनां दृष्ण ज्योतिषां प्रकाशेन सञ्चरन्त एभिरिति सखर पन्थानः । ‘गोचरस्वर-ॐ इत्यादिना प्रत्ययान्तो निपातः दर्शितसाराः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः “कान्तार्थिनी तु या यात सधेतं साभिसारिका” इत्यमरः। तमिस्राणां तम खाम् । कृद्योगात्कर्मणि षष्ठौ ॥ अनभिज्ञः। तमांसि नाभिजानन्तीत्यर्थः ॥ ४३ ॥

 यौवनान्तमिति । यस्झि पुरे वयो यौवनान्तं यौवनाः धिकम् । सर्वेऽपि अजरा इत्यर्थः । तथा कुसुमायुधाकस्मात् अभ्य इति शेषः । अन्तको में। अस्तीति शेषः । विरहिष तादृग्दुःखोत्पादकत्वादन्तकत्वोपचारः । घासं विना धृत्य न स्तौत्यर्थः। अतएष तकार्थीभूतमरचाभाव इत्याशयेनाह-- रतौति । रतिखेदसमुत्पन्ना निद्रा सुप्तिरेव संशविपर्युयखेत नापगमः । न तु दीर्घनिद्रारूप इत्यर्थः । अव त्व: सर्वेऽजरा मरा इति शकतात्पर्यार्थः। अन्तयति अत करोती अन्तकः । अन्तयतेतकरोतौति ख्याताय प्रत्यः ॥ ४४ ॥

 भ्रभेदिभिरिति । यत्र पुरे प्रिया युवानो भूभेदिभिी भवः सकम्या ओष्ठा येषु तैर्ललिताग्यथुचिोंगानि ये


  1. रतिखेदसमुवाना।