पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
षष्ठः सर्गः ।


तानकतरुच्छायासुप्तविद्याधराध्यगम् ।
न चोपवनं वाज्ञ(१)[१]गन्धवहून्धमादनम् ॥४६॥
(२)[२]अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम्।
गर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥४७॥
सद्मनि गिरेर्वेगादुन्गु,खद्वाःस्थवौक्षिताः।

स्त्रीणां कोपैर्मानाख्यैराप्रसादार्थिन आप्रसादं प्रसादपर्य. मर्थिनो याचकाः कलाः। न तु शत्रुकोपैरिति भावः ॥४५॥

 सन्तानकात । कदाति चाथै; । सन्तानकतरोश्छायासु प्ता विद्याधरा देवताविशेषास्त एव अध्वगा यस्मिंस्तत्तथोक' धवद् गन्धाय गन्धमादनं नाम गिरिर्णव पुरस् बहिर्भवं प्रसुपवनमारामः ॥ सन्तानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुसमावेऽपि `शलभच्छायम्” “च्छायम्” इतिव समर्ध शयानिष्पत्तेस्तदपेक्षाभावात् “शया बाङ्ख्ये” इति नपुंकत्वं नास्तीत्यनुसन्धेयम् । अत्र “गन्धवान्धमादनम्” इत्वातुकः पाठः । प्राचीनपाठस्तु `सुगन्धिर्गन्धमादनः ” इति लिङ्गान्तः। अतएव वरस्वामिना “गन्धमादनमन्ये च” त्य गवेन माद्यतौति गन्धमादन इति व्याख्याय प्रयोगे । ऍलिता दृश्यत इत्याशयेनोक ' “धुगन्धिर्गन्धमादन:” इति लिदास इति ॥ ४६ ॥

 अथेति । अथ ते दिवि भव दिव्या सुगयो हिमवत इदं हैमवतं पुरं प्रेस स्वर्गाभिसन्धिना स्त्रगहे शेष यत् सुकृतं योतिष्टोमाद्यनुष्ठानं तत् स्वर्गाभिसन्धिसुकृतं वञ्चनां प्रतारगमिव मेनिर। हिमवनगरमस्य स्वर्गस्य पुण्यफलत्व दता वेदन वयं विप्रलब्ध इत्यर्थः । स्वर्गादतिरमणीयमिति भवः ॥ ४७ ॥

 त इति । लिखितानलनिश्चलैः । चित्रगतज्वयन वागनिष्य दैरिति वेगप्रकर्षातिः। जटाभारैः उपलचिताः ते सुनयः ।


  1. सुगन्धि गन्धमादनम्।
  2. तत: ।