पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
कुमारसम्भवे ।


अवतेरुर्जटाभारैर्लिखितानल(३)[१]निश्चलैः ॥४८॥
गगनादवतणों सा यथावृद्धपुरःसरा ।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ४९ ॥
तानर्थानर्थमादाय दूरात्प्रत्युद्ययौ गिरिः।
नमयन् सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥५०॥
धातुताम्राधरः प्रांशुर्देवदारुषुहळुजः।
प्रकृत्यैव शिलोरस्कः सुव्यताको हिमवानिति ॥५१॥

झारि तिष्ठन्तीति इ:स्था द्वारपालकr: । ‘प्रतीहार द्वारपालद्वाःस्थवःस्थितदर्शक: ’ इत्यमरः । उभू खैमुखैर्दाःस्वैर्वीत्त्ताः सन्त: । न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेनादवतेरुरवतीर्णवन्त: ॥ ४८ ॥

 गगनादिति॥ गगनादवतीर्णावरुढा यथाह्वं वचनु क्रमेण स्थिताः पुरःसरा अग्रेसरा यस्यां सा तथोक्ता । अनुपसर्जनाधिकारन होप् । सा सुनिपरम्परा सुनिपङतिस्तोयान्तस्तोयाभ्यन्तरे भास्करालौ प्रतिविम्बितार्कपडतिरिव रेजे। एतेन सुनौनां तेजस्त्रित्वेऽपि सुखसन्दर्शनं सूचयति । भास्कराणां भूयिष्ठत्वसम्भावनार्थं तोयन्त रित्य तम् । अतएव बहुत्वनि तदा ॥ ४९ ॥

 तानिति । गिरिर्हिमवनीं मर्जीर्थं जलमादाय सारः गुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुन्धरां नमयत्रधः प्रापयन् । पर्धमर्हस्तौत्यष्यन् पूज्यान् । दखादित्वाद्यप्रत्ययः । तान्। सुनौल् दूरापत्यु वायौ ॥ ५० ॥

 सम्प्रति हिमवन्तमेव जङ्गमस्थावररूपद्वयसाधारणैर्विशेष गैर्विशिनष्टि----

 धात्विति ! धातुवत्तस्त्रोऽधरो यस्य स तथोतः। अन्यत्र धातुरेव तत्रोऽधरो यस्य । प्रांशुव्रतः। उभयमपि समागम्


  1. निबलात् ।