पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
षष्ठः सर्गः ।


विधिप्रयुक्त(४)[१]सत्कारैः खयं मार्गस्य (५)[२]दर्शकः।
स (६)[३] तैराक्रमयामास शान्तं शुद्धकर्मभिः ॥५२॥
तत्र वेत्रासनासीनान् (७)[४] कृतासनपरिग्रहः।
इत्युवाचेश्वरान् वाचं प्राञ्जलि(८)[५]सुंधरेश्ख़र: ॥५३॥
अपमेघोदयं वर्षमदृष्टकुसुमं फलम्।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥

देवदारुवदृ दृहन्तौ भुजौ यस्य स तथोतः । देवदारव एव वृहन्तौ भुजौ यस्य इत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावटुगे यस्व स शिलोरस्वः। शिलैवेत्यन्यत्र । “उरःप्रभृतिभ्यः कप्" इति कप् । अतो हिमवानिति सुव्यः । वर्तमाने क्तः ॥ सत्य स एवायं हिमवानिति तइर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ॥ ५१ ॥

 विधीति । स हिमवान् विधिमा शास्त्रेण प्रयुक्तसत्कारैः क्वतार्चनैः शुद्धकर्मभिरदुष्टचरितैः । शुद्धान्तप्रवेशादैरित्यर्थः। तैर्मुनिभिः स्वयं मार्गस्य दर्शयतौति दर्शको दर्शयिता सन् । पश्यतंत्र न्तादण्प्रत्ययः । शुद्धान्तमन्तःपुरमामयामास । प्रवेशयामासत्यर्थः । अब कभरगत्यर्थत्वात् `गतिबुद्धि " स्यादिना तैरित्यस्व न कर्मत्वम् ॥ ५२॥

 तत्र ति । वेत्र' लताविशेषः । तत्र द्धन्त वेसनासी नान् वस्रमयविष्टरोपविष्टानीखरान् प्रभून्मुनौन् भूधरशखरो हिमवान्तासनपरिग्रहः । उपविष्टः सन्नित्यर्थः। प्राञ्जलिः छताञ्जलिः सन्। इत्येवं वाचमुवाच ॥ ५३ ॥

 अपेति । अतर्कितोपपन्नमविचारितमेवोपगतम् । अत्यतस्थावितमित्यर्थः । वो युआकं दर्शनमपमेघोदयं वर्षसनॉ.दृष्टिस्तथादृष्टं कुसमं यस्ख तत्तथोक्तं फलं च तसे प्रति-


  1. सत्कारान् ।
  2. देशवः ।
  3. तान्।
  4. गौचासनपरिग्रहः ।
  5. पृथिवीधरः।