पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
कुमारसम्भवे ।


(९)[१]तदागमनकार्यं नः णु कार्यं (१)[२]तवैव तत्
श्रेयसामुपदेशात् (२)[३]तु वयमत्रांशभागिनः ॥७४॥
अणिमादि(३)[४]गुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥७५॥
(४)[५]कलितान्योन्यसामथ्यैः पृथिव्यादिभिरात्मभिः
(५)[६]येनेदं ध्रियते विश्वं धुर्वैर्यानमिवाध्वनि ॥७६॥

तदिति । तसआनोऽम्भकमागमनस्य कार्यं प्रयोज शृणु । तत् कार्यं च तवैव । न त्वस्माकमित्यवधारणार्थं एव कारः। वयं तु श्रेयसामुपदेशादन कार्यं शभागिनः । त्वमे वात्र फलभाग्वयमुपदेष्टार इति भावः ॥ ७४ ॥

 कोयंमाह----

 अणिमति । यः शम्भुरणिमादिगुणोपेतमणिमादिभिर ष्टभिर्गुणैर्वाञ्चभूतैरुपेतम्। अष्टश्चयवाचकमित्ययः । अतएव स्पृष्टं पुरुषान्तरं येन तं तथोक्तं पुरुषान्तरस्यानभिधायकम् । तस्यैवैवंगुणत्वादित्यर्थः । उचः परममीश्वर इति शब्दम् निरुपपदेश्वरशब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम्। अछ चन्द्रं चेत्यर्थः । बिभर्ति ॥ ७५ ॥

 कलितेiत । येन शम्भुना कलितं श्रुतिसंग्रहादिवस्त्रगुए सम्पादितमन्योन्यसामर्थं परस्परसहकाररूपं यैस्तथोक्तः ब्रह्मरूपसामर्यमन्योन्याधेयमेवेति भावः। पृथिव्यादिभिर अभिः। अष्टाभिमूर्तिभिरित्यर्थः । इदं व्यता विश्वं धुरं वा। तौति ते धुर्येरडैः । ‘धुरो यङ्कौ ’ इति यत्प्रत्ययः । अध्य यानं रथ इव ध्रियते ॥ ७६ ॥


  1. यथा, यत् ।
  2. तथा।
  3. च वयमप्यंशभाजिनः
  4. गुणोत्थानम्।
  5. कल्पिता ।
  6. यस्येदं धार्यते ।