पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
सप्तमः सर्गः ।

काप प्यभिख्यां स्फुरितैरपुष्य-
दासन्नलावण्लोएयफलोऽधरोष्ठः ॥ १८ ॥
पत्युः शिरश्चन्द्रकलामनेन
स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरऐ कृताशी
मल्येन तां निर्वचनं जघान ॥ १६ ॥

खया मध्यगतया विभतः सुश्लिष्टः किञ्चिदीषन्मधूच्छिष्ट न सेक्थकेन विमृष्टो विशेषेण निर्मलीकृतो रागो यस्य स Iथोक्तः । ‘मधूच्छिष्ट तु सिक्थकम्” इति “निर्णिक्तं शोधितं पृष्टम्” इति चामरः । अन्यत्रोक्तम्--*'श्रलोश्त्यापगमायाभरेषु सिक्थकलेपः क्रियते” ॥ श्रासनं ' सन्निहितं लावएयफलं

iौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः फुरितैर्भाविशभशंसिभिः स्पन्दः कामप्यनिर्वाच्यामभिख्यां शोभामपुष्यत् पुपोष । "श्रभिख्या नामशोभयोःइत्यमरः" इत्यमर: १८ ॥

 पत्यु रित्ति ।| सख्या ।| कत्र ।| चरणौ रञ्जयित्वा लाक्षासातौ कृत्वा |।क्वताशोरिति करोतिन समानकर्ह कत्वम् ।| अनेन चरणेन |। रञ्जने द्वयोरपि नियमाचरणावित्युप्यौचत्यात्ताडनविधावेकतरपरामर्श इत्याहुः |। पत्युशैखरस्य शरश्चन्द्रकलाम् |। सुरतविशेष इति शेषः |। स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां खीं माल्येन मालया |। “माय मालास्रजौ' इत्यमरः ।| नवचनं यथा तथा । तूफीमित्यर्थः । जघान ताडयामास ।| नेर्वचनमित्यनेन विकताख्यः शृङ्गारानुभाव उक्तः । तदुक्तम् "प्राप्तकालं तु यद् ब्रूयात् कुर्याहा विधूतं हि तत्" इति १८ ॥