पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
सप्तमः सर्गः ।


तङ्कौरवान्मङ्गलमण्डनश्रीः
सा पस्थशे केवलमीश्वरेण ।
(६)[१]स एव वेषः परिणेतुरिष्टं
भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥
बभूव भव (१)[२]सिताङ्गरागः
कपालमेवामलशेखरश्रः ।
(२)[३]उपान्तभागेषु च रोचनाङ्ग
गजाजिनस्यैव दुकूलभावः ॥ ३२ ॥

पाणिग्रहणं तस्यानुरूपं आदृताभिः प्रसाधनमलङ्कारसमयी। सादराभिः। कर्तरि क्तः । मातृभिर्बालप्रभृतिभिः सप्तमाटभिः। पुरं शास्तीति पुरशासनस्तस्य पुरशासनस्य ॥, कतर युट। भवस्यापि पुरस्तादग्रे न्यस्त ' निक्षिप्तम् ॥ ३० ॥

 तदिति । ईखरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसा धनसम्पत्तलौरवात्तासु मातृष्वादरात्कवलं पस्पृशे। स्फुटैव न तु दध्र इत्यवधारणार्थाः केवलशब्दः । “केवलं चावधारणे' इति शाश्खतः । किन्तु तस्य विभोः दैत्रस्य स एव वेषः स्वाभा विको भस्मकपालादिवेष एव परिणेतुलंक ऽहदुरिष्टमपे- क्षितं भावन्तरं रूपान्तरं प्रपेदे । अङ्गरागादिरूपतां प्रापे यथंः ॥ ३१ ॥

 भावान्तरापत्तिमेवाह

 बभूवेति । भस्मैव सिताङ्गरागः शश्वगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्यैवोपानसभागेष्वबलप्रदेशेषु रोचनैवाङ्गो हंसादि चि यस्य स तथोक्तो दुकूलभावः पट्टांशकत्व च बभूव। भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः ॥ ३२ ॥


  1. स्खः ।
  2. छताङ्गरागः ।
  3. उपान्तभावेषु ।