पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
कुमारसम्भवे

समुद्रगारूपविपर्ययेऽपि
(२)[१]सहंसपाते इव लक्ष्यमाणे॥ ४२ ॥
तमध्यगच्छत्रथमो विधाता
यौवत्सलक्ष्मा पुरुषश्च साक्षात्
जयेति वाचा महिमागमस्य
संवर्धयन्तौ (३)[२]हविषेव वह्निम् ॥ ४३ ॥
एकैव मूर्तिर्बिभिदे (४)[३]त्रिधा सा
सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचि
वेधास्तयोस्तावपि धातु(५)[४]राद्यौ ॥ ४४ ॥

तस्य रूपं स्वरूपं तस्य विपर्ययेऽप्यभावेऽपि । स ३ सयानेन हंससारेण वर्तत इति सहंसपाते इव ॥ “तेन सहेति तुलः योगे” इति बहुव्रीहिः। जैवोपसर्जनस्” इति सभावः । लस्कर माथे दृश्यमाने सत्यौ तदानीं विवाहसमये देवमसेविषातामभजताम् । सेवतेचें। गङ्गायमुने चामरप्राडिौ देवसुफ तस्रूतुरित्यर्थः ॥ ४२ ॥

 तमिति । प्रथम आद्यो विधाता चतुर्मुखः तथा श्रीवळ लमा श्रीवत्साइः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छ सयु खमाययौ। किं कुर्वन्तौ । अयेति वाचा जयशब्देनास्येजर महिमानं महत्त्व हविषा वहिमिव संवर्धयन्तौ इईि गर्न यत ॥ ४३ ॥

 न चानुचितमेतदुक्तमित्याह

 एकैवेति । सैकैव मूर्तिस्त्रिधा ब्रह्मविष्णुशिवात्मकस्वे। बिभिदे। औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत


  1. सहस्रपाते ।
  2. शविधैव ।
  3. त्रिधासौ।
  4. र्द्वघौ