पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
सप्तमः समैः ।


खे खेलगामौ तमुवाह वाहः
सशब्दचामीकरकिङ्किणकः ।
तटाभिघातादिव लग्नपङ्क
धुन्वन्मुहुः प्रोतघने विषणे ॥ ४६ ॥
स प्रपदप्राप्तपराभियोगं
नगेन्द्रगुप्त' नगरं मुहूर्तात् ।
परोविल नेर्हरदृष्टिपातेः
सुवर्ण सूत्रैरिव (६)[१]ययमाणः ॥ ५० ॥
तस्योपकण्ठे घननीलकण्ह:
कुतूहलादुन्मुखपौरदृष्टः ।

 ख इति ॥ ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी। मशब्दाः शब्द।यमानाश्चामीकरकिङ्गिण्यः काञ्जन क्षुद्रघण्टिका यस्य स तथोक्तः । ‘किङ्किणौ क्षुद्रघण्टिका” इत्यमरः । `‘नद्युतश्च” इति कप् ॥ वाह्यतेऽनेनेति वाहो मृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अतएव सटाभिधाताद्धोभेदाखनपद्धं निष्टकर्दम इव स्थिते विषाणे शुक्रे मुडुध्रुवंस्तं हरसुवाह वदति स्म ॥ ४९ ॥

 स इति । स वहोऽप्राप्तः पराभियोगः शत्र ममाक्रान्ति- यंस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नशरमोषधिप्रस्थं सुरोऽग्रे विलग्नैः संक्रान्तेः हरदृष्टिपातैः सुवर्णसूत्रैः कथमाण वि सुह्र्ताप्रापत् । अन्यथा कथं दून स्यप्राप्तिः स्यादिति भावः । पुरः प्रखता दरदृष्टयः पिङ्गलवर्णत्वात् सौवर्णागि षकर्षणदाननौवलच्यन्तं त्यर्थः ॥ ५० ॥

 तस्येति । तस्य पुरस्योपकण्ठेऽन्तिके घनो मेघ इव नौलः


  1. ल्लष्यमणम् ।