पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
सप्तमः सर्गः ॥


फ्रीमानभूमिधरो हरेण
त्रैलोक्यवन्द्येन कृतप्रणामः।
पूर्वं महिमा स हि तस्य (६)[१]दूर
मावर्जितं नात्मशिरो विवेद ॥ ५४ ॥
स प्रतियोगाद्विकसन्मुखश्री-
जांमातुरग्रेसरतामुपेत्य ।
प्रावेशयन्मन्दिरस्य्द्दमेन-
(१)[२]मागुल्फकीर्णापणमार्गपुष्पम् ॥ ५५ ॥

 मनिति ॥ भूमिधरो हिमवान्। त्रयो लोकास्त्रैलोधम् । चतुर्यदित्वात् यञ्प्रत्ययः । तस्य वन्द्य न नमस्क्राण हरेण कृतप्रणमः सन् । “ऋत्विक्पतृव्यश्वशुरमातुलानां वयसाम्। प्रवयाः प्रथमं कुर्यात्प्रत्यत्यायाभिवादनम्” इति भरणात् ॥ ीमानभूत् । महादेवं प्रति खयमरूपत्वात् सञ्चरोचं पेित्यर्थः । ननु विदितेलरमहिः खयं प्रागेव प्रणतस्य मातुराचारमात्रस्वीकारे कः सोच इति शङ्कां निरस्यति- र्वमिति । हि यस्मात् स हिमवान् पूर्वं प्रागेव तस्येश्वरस्य हिन समथ्येन दूरमत्यन्तमवर्जितं नमितमशिरो न अवैद । सत्य' स्वयं प्रणतत्वानुसन्धानेन सङ्कोचः । तदनुधानं त्वौत्सुक्यानास्तीति भावः ॥ ५४ ॥

 स इति ॥ प्रतियोगात् सन्तोषसम्बन्धाद्विकसन्मुखश्रौकसरी सुखवीर्यस्य स तथोक्तः स हिमवान् । जायां रमते ज्ञानातीति जामातुर्वरस्य । पृषोदरादित्वात् साधु । माता दुहितुः पतिः” इत्यमरः । अग्रेसरतां पुरोगामित्वपेत्यमुं देवमागुल्फं पादग्रन्थिपर्यन्तं कौषीनि पर्यस्तान्याथमार्गेषु पण्यवीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्ण


  1. दूरात् ।
  2. आज्ञस्य ।