पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
कुमारसम्भवे


तस्मिन् मुहूर्ते पुरसुन्दरीणा-
मशानसन्दर्शनलालसानाम्।
प्रासादमालासु बभूवुरियं
त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५६ ॥
अलकमाग सहसा व्रजन्त्यः
कयाचिदुद्देष्टनवान्तमाल्यः ।
बङ' न सम्भावित एव तावत्
करेण रुद्धोऽपि (२)[१]च केशपाशः ॥ ५७ ॥

पर्धमगपुष्पम् ॥ "तदुग्रन्थी घुटिके गुल्फौ" इत्यमरः । ऋ। समृद्धं मन्दिरं नगरम् । "म ग्दिरं नगरेऽगारे मन्दिरो मकरा लये” इति विश्वः । प्रावेशयत् ॥ ५५ ॥

 तस्मिन्निति । तस्मिन् मुहूर्ते हरपुरप्रवेशसमय ईशानपण सन्दर्शने लालसानां लोलुपानाम् । `लोलुणे लोलुभो लोल सालसो लम्पटश्च स:” इति यादवः । पुरसुन्दरीणां प्रासाद मालविणं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विस्मृष्टका यन्ताराणि विचेष्टितानि व्यापाराः । ‘नपुंसके भावे हा ” इति सः ॥ बभूवुरासन् ॥ ५३ ॥

 मन्येवाह पञ्चभिः क्ष्लोकै:-

 आलोकमार्गमिति । आलोकमार्ग दर्शनपथम् । गवाक्ष मित्यर्थाः । सहसा व्रजन्त्या गच्छन्त्या कयाचिदुद्वेष्टनो ट्रुनगतिवशाद्भतबन्धनोऽतएव वान्तमाल्य छीर्णमाल्यञ्च यः स उष्टनवान्तमस्थः करेण रुदो हीनः। अपि च केशपाश. केशकलापः ॥ “पशः घसश्च हस्तध कलापार्थाः कचात्परं इत्यमरः । तावदालोकनमार्गप्राप्तिपर्यन्त बटुम्। बन्धनधे त्थ: । न सम्भावित न अत एव ॥ ५७ ॥


  1. न शहस्तः, डि केशपाशः ।