पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
कुमारसम्भवे


प्रणेमतुस्तौ पितरौ प्रजानां
पद्मासनस्थाय पितामहाय ॥ ८३ ॥
बथुर्विधात्रा प्रतिनन्द्यते स्त्र
कल्याणि बौरप्रसवा भवेति ।
वाचस्पतिः सन्नपि सोऽष्ट(३)[१]।मूर्ता
त्वाशास्य चिन्तास्तिमितो बभूव ॥८७॥
क्ळ्प्तोपचारां चतुरस्रवेद
तावत्ब पश्चात्कनकासनस्थे ॥

 इत्यमिति । इत्थम् अनेन प्रकारेण ॥ “‘इदमस्थमुः” इति थसु प्रत्ययः । विधिनेन विवाहप्रयोगझेन । शास्त्रज्ञेनेत्यर्थः। पुरोहितेन हैमवतेन प्रयुक्तपाणिग्रहणोपचारौ तविवाहवर्माणौ प्रजानां पितरौ तावुमामहेश्वरौ पद्मासनस्थाय पन्नाल स नोपविष्टाय पितृणां पित्रं पितामहाय प्रणे ॥ “पितामहो विरिञ्चौ स्यात् तातस्य जनकेऽपि च’ इति विश्वः । पितृव्यमातुलमातामहपितामह:* इति निपातनात् साधुः प्रणेमतुः नमश्चक्रतुः। पितामहस्य पिथोरपि पूज्यत्वादिति आवः ॥ ८६ ॥

 बधरिति ॥ ब: कन्या विधाना ब्रह्मणा। हे कस्यापि शोभने। वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरसूर्भवति । प्रतिनन्द्यते स्म । आशिषमुक्त त्यर्थः । स विधाता वाचस्ततिगौखरोऽपि सन् । कस्कादिषु पाठात् साधुः ॥ अष्टमूर्ती शिवे त्वाशास्यमाकाङ्श तत्र चिन्ता विचारस्तस्यां स्तिमिते मन्दो बभूव । तस्य निरोहस्याशास्याभावादाशिषि स्तिमितत्वमित्यर्थः ॥ ८७ ॥

 कृतेति । तौ जायापती बधूवरौ पश्चात् नमस्कारानन्तरं


  1. मूतवाशस्य