पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
कुमारसम्भवे


अथ विबुधगणांस्तानिन्दुमैलिर्विसृज्य
क्षितिधरपतिकन्यामाददानः करेण ।
कनकवलश(२)[१]युक्त भक्तिशोभासनाथं
क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ९४॥
नवपरिणयलज्जाभूषणां तत्र गैरें
वदनमपहरन्तीं तत्कृताक्षेपमीशः।

वसरे प्रयुक्तानुष्ठिता भर्तृ धु स्वामिषु विषये विज्ञापमा सिद्धि मेति खलु । सफला भवतीत्यर्थः। अयमेवास्य स्वरमेवावी . करो यदात्मन्यपि तक्षयकव्यपारमोक्तवानिति ॥ ८३ ॥

 अथेति । अथ इन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वती करेण आददानः कनककलशयुक्तं भङ्ग लार्थमन्तर्निहितहेममयपूर्णकुम्भ भयः पुष्यादिरचनास्तासां शोभया सनाथम्। सहितमित्यर्थः। क्षितिविरचितशय्य' दितौ विरचिता स्थण्डिले कल्पिता शय्या तरूपं यखिस्तत्तथोतं कौतुकागारमागच्छय्याग्छदं जगाम । अत्राश्ख़लायनः-"अत ऊर्धमक्षारलवणाशिनावधःशायिनौ व्र अचारिये स्यातांम्’ इति । प्रत ऊध्र्व विवाहादूर्धम्। या त्रिर व्रादिति शेषः । “चिरात्रं द्वादशरात्रं वा” इति वणमात् तथा कामशास्त्रेऽपि ‘अथ परिणयरात्रौ प्रक्रमेनैव किञ्चिति ख्षु च रजनीषु स्तब्धभावा दुनोति। त्रिदिनमिह न भिन्द्या अपचर्यं न चास्या हदयमननुरुध्य स्वेच्छया ममें कुर्यात ॥ ८४ ॥

 नवेति । तत्र कौतुकागार ईश ईखरो नवपरिणयेन नवो हाहेन या लष्श सा भूषणं यस्यास्ताभतएव तेनेश्वरेण हता एं छताकर्षणम्। उनमितमिति यावत् । वदनमपहर्त साचीछार्वतीम्। प्रर्षे | लानुभावः । अनुभाषान्तरमा-


  1. रहा।