पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३९
सप्तमः समः।

अपि शयनसखीभ्यो दत्तवाचं कथञ्चित् ।
(३)[१]प्रमथमुखविकारैर्वासयामास गूढ़म् ॥९५॥

शयनसखीभ्योऽपि शयने सहशायिनौभ्योऽपि। नर्मसह चरीभ्योऽपीत्यर्थः। कथञ्चित् खच्छेण दत्तवाचं दत्तोत्तरां ' गौरी प्रमथा भृङ्गरोटिप्रभृतयो हास्यरसाधिदेवताः पशपते पारि|पक्षः। यथाह भरतः-शूड्रो विष्ण दैवत्यो हास्यः प्रमथदैवतः” इति ॥ “प्रमथाः स्युः पारिषदाः” इत्यमरः । तेषां मखविकारैर्मुखविक्षतचेष्टितैशं ढमप्रकाशं हासयामास । हासाटपायैर्लज्जामपाकर्तुं प्रवृत्त इत्यर्थः । यथाह गोनर्दः -`हासेन मधुना नर्मवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वीत निपुथ सखीजनै:” इति ॥ ७५ ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविर-

चितया सविनौसमाख्यया व्याख्यया समेतः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्य

उमापरिणयो नाम सप्तमः सर्गः ।


  1. प्रथम।