पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अष्टमः सर्गः ।


नौलकण्ठपरिभुक्तयौवनां
तां विलोक्य जननौ (२)[१]समाश्वसत् ।
भहृवल्लभतया हि मानसीं
मातुरस्यति शुचं बधूजनः ॥ १२ ॥
वासराणि कतिचित् कथञ्चन
स्थाणुना (३)[२]पद्मकार्यत प्रिया।
Tतमन्मथरसा शनैःशनैः
सा मुमोच (४)[३]रतिदुःखशीलताम् ॥ १३ ॥

उत ' च-‘ल च्ज्ञानुभावेन साचीकता वयैवण्यधोमुखादिवत्” इति । न चकार ॥ ११ ॥

 नीलकण्ठेति । नीलकण्ठेन परिभुक्त' यौवनं यस्यः सा तां तथोक्तम्। प्रियेण भुक्तयौवनमित्यर्थः। तां पार्वतीं विलोक्य जननी मैना समाखसीत् । सन्नुतोषेत्यर्थ: ॥ श्रुखसिधातल । "प्रङ्गार्यगालवय:’ इति विकल्पादडगमः । तथाहि। बधूजन: भी वल्लभतया पतिवात्सल्येन मातुः मानसीं मनोभवां शुचं शोकम् अस्यति निरस्यति हि ॥ “विपर्ययाद्विपर्ययश्च” इत्यर्थादवसेयं सामान्यैकविशेषणसमर्थनरुपोऽर्थान्तरन्यासः ॥ १२ ॥

 सम्प्रति देव्या मुग्धावस्थातो मध्यमवस्थाप्राप्तिमाह

 जासराणीति ॥ स्थाणुना शम्भुना । कवी । प्रिया पार्वती। कर्मभूता । कतिचिद्वासराणि । कैश्चिदहोभिरित्यर्थः । अत्थतसंयोगे द्वितीया । कथञ्चन ऋच्छ ण पदं पदप्रक्षेपम् अकायेत कारता । सुरतकर्म णौति शेषः । करोतेर्णान्तात् कर्मणि लुङ् । ‘क्रोरन्यतरस्याम्” इत्यणि कर्तुः कर्मत्वे वन्ते कर्तु’ च कर्मण ” इत्यभिहितत्व' च । सा ऊतपदा पार्वती


  1. ससाध्वसम्।
  2. रतमकारि चानया ।
  3. रत।