पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
कुमरसम्भवे


कल्पदृक्षशिखरेषु सम्प्रति
(३)[१]प्रस्फुरद्भिरविकल्पसुन्दरि ।
(४)[२] हारयष्टिगणनामिवांशुभिः
(५)[३]कर्तुमुद्यतकुतूहलः शशी ॥ ६८॥
उन्हेतावनत(६)[४]भागवत्तया
चन्द्रिका अतिमिरा गिरियम् ।
भक्तिभिर्बहुविधाश्रर्पिता
भाति भूतिरिव (७) [५]मत्तद्दन्तिनः ॥ ६९ ॥


 कल्पठति ॥ है अविकल्पेनाविवादेन सुन्दयतन्त्रे सुन्दरि। शशी सम्प्रति कल्पवृक्षाणां शिखरेषु ध्वेfिe रद्भिः अंशुभिः। करस्थानीयैरिति भावः । हीरध्व&ि कल्पतरुलम्बिश्वरपरिगणनां कर्तुम् उद्यतकुतूहलः इवड़ कौतुकः किम्। इत्युषु क्षा ॥ ६८ ॥

 उन्नतेति । गिरेः उन्नतावनतभागवतया नित शव स्वेन हेतुना सतिमिरा तिमिरमिया। समोन्नतेषु तस्य 6भावकाशादिति भावः । इयं चन्द्रिका बहुविधाभि: भगि रचनाभिः अर्पिताः विभ्यस्ताः मत्तदन्तिनो भूतिः भसित्रे आभाति ॥ “भूतिमातङ्गशृङ्गारे” इति विश्वः । तत्र ते सहितानि गझान्येव तिमिरभागोपमानमित्यनुसर ॥ ६९ ॥


  1. प्रस्फुरद्भिरिव पश्य सुन्दरि, प्रस्फुरग्निरिव शत्रुषुरि
  2. क्षारयष्टिरचनाम्।
  3. कर्तुमागतकुतूलः ।
  4. भवघसया ।
  5. सप्त श्वस्तिगः।