पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
अष्टमः सर्गः ।


(७) [१]पाकभिन्नशरकाण्डगौरयोः
उल्लसत्प्रतिकृतिप्रदीप्तयोः।
रोहतीव तव गण्डलेख पोः
चन्द्रबिम्बनिहिताक्षि चन्द्रिका ॥ ७४ ॥
लोहितार्कमणिभाजनार्पितं
कल्पवृक्षमधु बिभतौ स्वयम् ।
त्वामियं स्थितिमतीमुपखिता
गन्धमादनवनाधिदेवता ॥ ७५ ॥
आर्द्रकेसरसुगन्धि ते सुखं
(१)[२]रक्तमेव नयनं स्वभावतः।

 पाकेति । हे चन्द्रविर्बनिहिताक्षि चन्द्रविर्बनिहितेक्षणे । पकभित्रः पाकविकासित: यः शरकाण्डः अवत् गौरयोः सितयोः । `‘अवदातः सितो गौर:' इत्यमरः॥ लसन्या प्रतिहत्य चट्रिकप्रतिबिम्बेन प्रदीप्त योः प्रोज्ज्वल यः तव गण्डलेखयोः चन्द्रिका रोहतौव । गण्डस्थतप्रतिविम्ब मंत्र में णमूर्धिता चन्द्रिका तयोरिव प्ररुढेति प्रतौयते इत्यर्थः॥७४॥

 अत्रान्तरे काञ्चिदवलोक्याह ----

 लोहितेति । लोहिते अरणे अर्कमणिभाजने सूर्यकान्तपात्रे अर्पितं कल्पवृक्षमधु कल्पतरु प्रस्रतं मां स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीम् अवगवतीम् । इ४ 'सवने तिष्ठन्तीमित्यर्थः । त्वम् इयं प्रत्यदोपस्थिप्त प्राप्त । खय्वगतां त्वां सभवयितुमागतेत्यर्थः ॥ ७५ ॥

 अद्रेति । हे पार्वति । इदं ते स्वभावत: आर्द्रकेसरसुगन्धि


  1. पाकपाळ ।
  2. मत्तरक्त, प्रन्तरत, मत्तमिव।