पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
कुमारसम्भवे

केवलं प्रियतमांद्यालुना
ज्योतिषामयनतासु पडक्तिषु ।
तेन (६)[१]तत्परितवक्षसा
नेत्वमौलनकुतूहलं कृतम् ॥ ८४ ॥
स व्यबुध्यत (७)[२]बुधस्तवोचितः
शातकुम्भकमलाकरैः समम् ।
मूच्र्छनापरिगृहीत(८)[३]केशिकैः
(९) [४]किन्नरैरुषसि गौतमङ्गलः ॥ ८५ ॥

 केवलमिति । प्रियतमादयालुना केवलम् । प्रियतमय दययैव तस्य ईश्वरस्य सौकुमार्यादनवरतं सुरतासहिष्णुत्वात् । नतु स्वयं टस्य त्यर्थः । तत्परिहीतवक्षसा तया घार्वत्याक्षिवक्षसा तेन ईश्खरेण ज्योतिषी नक्षत्राणां पक्तिषु अवनतासु भर्तषु । पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम् । निद्रा स्वीकतेत्यर्थः ॥ ८४ ॥

 स इति ॥ बुधस्तवोचितः विहत्स्त्रोत्रर्हः स हरः उपरि प्रभाते । स्वराणाम् आरोहक्रमो मूर्छना ॥ “‘क्रमयुक्ता स्वरास्तत्र मूर्छना परिकीर्तिता” इति भरतः । तय मूच्र्छनया परिटीतकैशिकैः मुक्तरागविशेषेः किन्नरै गौतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपझाव सड॥ `तपनौयं शातकुम्भं गाङ्गनेये भर्म कबूरम्” इत्यमरः। व्यबुध्यत विबुद्धवान् । बुध्यतेर्दैवादिकात् कर्तरि लट् । अत्र बध्यतेर्जागरविकासयोब्धयोः श्लेषनिमित्तकाभेदाध्यवसाय मूला सहोक्तिरलङ्कारः ॥ ८५ ॥


  1. तत्प्रतिगृहीत।
  2. तया निशाचये ।
  3. वंशिकैः
  4. किनरै: ससु पगतमद्वचः ।