पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
नवमः सर्गः ॥

विशृङ्खं पक्षतियुग्ममौष
इधान(३)[१]मानन्दगतिं मदेन ।
शुभ्रांशवर्ण जटिलाग्रपाद-
मितस्ततो मण्डलकैश्चरन्तम् ॥ ३ ॥
रतिद्वितौयेन मनोभवेन
दात्सुधायाः प्रविगाह्यमानात् ।

अथ तथा । क्रियाविशेषमेतत् । कूजन्तं शब्द कुर्वन्तम । तथा प्राघूर्णिते रक्ते रक्तवर्णे नयने येन तथाभूतम्। तया प्रस्फारितः विस्तारितः उन्नः उन्नतः विनम्रः विनतश्च कण्ठः ग्रोव अस्य तथोक्तम् । तथा मुहुर्मुहुः पुनःपुनः न्यचितः सङचिताः वारुः सुन्दरः पुच्छः पश्चात्प्रदेश: येन तथोक्तम् ॥ २ ॥

 विश्वलमिति । पुनः किंविधम्। विशृङ्खं भुलाहीनं निगडबन्धनरहितमिति यावत् । स्वेच्छाविहारिणमित्यर्थः। इला पुंस्कटौवस्त्रबन्धेऽपि निगड़ऽपि च’ इति विश्वः । षत् पक्षतेः पक्षमूलस्य युग्म द्वयं तथा मदेन उल्लासेन । हेतौ तया । आनन्दगतिं हथैगमनञ्च दधानं धारयन्तम् । दशब्दात् तिप्रत्ययः । “पक्षति: पक्षमूलं स्यात्” इत्यमरः । श्वः श्वेताः अंशवः किरणः यस्य तस्य चन्द्रस्य वर्णः न वर्णः यस्य तथाभूतम्। धवलकान्तिमित्यर्थः। तथा टिलौ जटाविशिष्टौ अग्रपादैौ सन्मुखस्यचरणौ यस्य तथोक्तम् । तथा महलकेः मढलाकारगमनाविशेषेः इतस्तत: चरन्तं छन्तम्। तं पारावतं ददति पूर्वेणान्वयः । “मण्ढसके’ इति पाठान्तरे सुरतभवने ,इति व्याख्यातव्यम् । विशेषकं त्रिभिः शोकैः ॥ ३ ॥

 रतीति इदुः चन्द्रः मौलौ | मस्तके यस्य स तथोक्तः


  1. आनन्दगतम्, आमन्दगतिम् ।