पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
कुमारसम्भवे


तं वय फेनस्य वयं नवोत्थ
मिवाभ्यनन्दत् क्षणमिन्दुमौलिः ॥ ४ ॥
(४) [१]तस्याकृतिं कामपि यौव्य दिव्या
मन्तर्भवश्छद्मविहङ्गमग्निम् ।
विचिन्तयन् संविविदे स देवः
भूभङ्गभौमश्च रुषा बभूव ॥ ५ ॥
खरूपमास्थाय ततः हुताशः
(५)[२]त्रस(६)[३]वलत्(७)[४]कम्पकृताञ्जलिः सन्।

शिवः तं पारावतम् । रतिः स्खपन द्वितीया यस्य तथोक्तेन। रतिसहचरेणेत्यर्थः। मनोभवेन कन्दर्पण । कर्ण। प्रविगाह्य मानात् विलोममात् सुधायाः अमृतस्य सम्बन्धिनः प्रदात्। सरोवरात् नवत्यम् अभिगवोत्पत्रं फेनस्य हिण्डीरस्य चर्षे पुत्रमिव स्थितं वौख्य अवलोव क्षणं अभ्यन न्व् आमन्दितवान् । उत्प्रेक्षालरः ॥ ४ ॥

 तस्यातिमिति । अन्तः भवतीति अन्तर्भवः। सर्वान्तर्वती त्यर्थः । स देवः महादेवः तस्य कपोतस्य सम्बन्धिनीं कामपि। अनिर्वाच्यामित्यर्थः। दिव्याम् उत्कष्टाम् आहुतिम् आका वश्य अवलोक्य विचिन्तयन् ध्यायन्। वितर्कीयमित्यर्थः। सन् छलग छसेम कैतवेनेति यावत् विश्वङ्ग पारावतरूपिणम् अरिम संविविदे। अग्निरयं न कपोत इति ख् ज्ञात बानित्यर्थः। ‘समो गम्यच्छि इत्यादिना सुवेणमनेपदम्। रुषा क्रोधेन भूभट्टेन भृकुट्या भौमः भयङ्कर बभूव जातः असामयिकोपयि हतोरिति भावः ॥ ५ ॥

 स्वरूपमिति । तत: दरबोधनानन्तरम् । तं कृतादि


  1. तदाहुतिम् ।
  2. बासश्लुस ।
  3. रुखलत् ।
  4. सम्म, कण्ठ ।