पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
नवमः सन: ।

प्रवेपमानो (८) [१]नितरां शरारिः
मिदं वचो व्यक्तमथा(९)[२]युवाच ॥ ३ ॥
असि त्वमेको जगतामधीशः
स्वगौकसां त्वं विपदो निहंसि ।
(१)[३]ततसुरिन्द्रप्रमुखाः प्रभो त्वाम्
उपासते दैत्यवरैर्विधृताः॥ ७॥
त्वया प्रियाप्रेमवशंवदेन
शतं व्यतीये (२)[४]सुरतादृतूनाम् ।

अभ्रातीति बुताशः अग्निः स्वरूपं निजदेहम् आस्यमय अवलस्य वसन् बिभ्यत् सन् । बलन् उद्भवम् कम्यो यस्मिन् तत् यथा तथा छतः रचितः अञ्जलिः येन तथोकः। तथा नितरां शं यथा तथा प्रवेपमानः कम्पमानश्च सन् । अथ अरस्य कामस्य अरिं शठं शिवम् इदं वक्ष्यमाणं वचः व्य स्पष्टं यथा तथा अध्युवाच ठतवान्। “दुश्चच्-’ इत्यादि स्रवेण द्विकर्मकत्वम् ॥ ६ ॥

 असति ॥ हे प्रभो निग्रहनिग्रहसमर्थं देव । एकः केवलः त्वं जगतां पृथिव्यादीनां ईशः अधिपतिः असि । त्वत्सदृशोऽन्यो जगपालको नास्तीत्यर्थः । अतएव त्व' स्खगौकसां स्वर्गः ओकः स्नं येषां देवानामित्यर्थः । विपदः उपद्रवानित्यर्थः । निहंसि विनाशयसि । ततः तस्मात् कारणात् । विपत्पतनादित्यर्थः। सुरेन्द्रप्रमुखाः सुरेन्द्रः देवेन्द्रः प्रमुखः अग्रवर्ती येषां ते तयोः देवाः दैत्यवरैः तारकप्रभृतिभिः विधूताः कम्पिताः तिरस्कृता इति यावत् जनितोपद्रवा इत्यर्थः। अतः त्वाम् उपासते । तवादिना सेवन्ते इत्यर्थ: ॥ ७ ॥


  1. अतितराम् ।
  2. अभ्युवाच ।
  3. अत:।
  4. अनुभवन्।