पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
कुमारसम्नवे


            स शङ्करस्तमिति जातवेदो
            विज्ञापनमर्थवतीं निशम्य ।
           अभूप्रसन्नःपरितोषयन्ति
           गौर्भिर्गिरीशा रुचिराभिरौशम् ॥ १२ ॥
           प्रसन्नचेता (१)मदनान्तकारः
           स तारकारेर्जयिनो भवाय।
           शक्रस्य सेनाधिपतेर्जयाय
           व्यचिन्तयच्चेतसि भावि किञ्चित् ॥ १३ ॥
           युगान्तकालाग्निमिवाविषङ्गं
           परिच्युतं मन्मथरङ्गभङ्गात् ।
        स इति । स शङ्करः इति पूर्वोक्तम् अर्थवतम् अर्थयुक
     सत्यमित्यर्थः। जातवेदसः अग्ने: या विज्ञापन प्रार्थना त
     निशम्य आकर्यं प्रसन्नः सन्तुष्टः अभूत् । तथाहि। गिर
     वाचा श: वाग्मिनः पुरुषाः। कर्तारः। रुचिराभिः मनो
    हारिणीभिः गर्भिः वाकः ईशं प्रश्न कर्मभूतं परितोषयति
    सन्तोषयन्ति । अर्थान्तरधसोऽलः ॥ १२ ॥
        प्रसत्रेति । प्रसन्नचेताः इष्टचित्तः स मदतकार
   खपरारिः शिवः जथिनः जयशैलस्य तथा जयाय शवृक्ष
   शक्रस्य इद्रस्य सेनाधिपते: तारकारैः तारकासुरघातवस्त्र
   ‘खपत्वस्येतधर्थः । भवाय उत्पतये चेतसि चिते भावि भवि
  यत् किञ्चित् व्यचिन्तयत् चिन्तयामास । विपचारत्वर्थः ॥३१ ॥
    युगान्तेति । अथ चिन्तनानन्तरं च शिवः। सुगन्तवसरे