पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
कुमारसम्भवे


(८)[१] या प्राय मेरुद्वितयस्य मूर्भि
थितस्य गङ्गौघयुगस्य लक्ष्मीम् ॥ २४ ॥
नखव्रण(९)[२]श्रेणिवरे बबन्ध
नितम्बबिम्बे रशनाकलापम् ।
(१)[३]चल स्खचेतोस्टगबन्धनाय
मनोभुवः पाशमिव स्मरारिः ॥ २५ ॥
भालेक्षणाग्नौ स्वयमञ्जनं स
(२)[४]भड्का दृशोः साधु निवेश्य तस्याः।

फलानां सुमां वरवल्ल हारयष्टिं न्यधत्त दत्तवान्। या सुतफलहारवती। कन। शहितायस्य सुमेरुपार्वतद्वयम् मूर्ति मस्तके स्थितस्य गङ्गौघयुगस्य गङ्गाप्रवाहद्वयस्य लक्षी शोभां प्राप । तहत् शशभे इत्यर्थः । अत्र निदर्शनालयः । तदुकम् “सभवन् वस्तुसम्बन्धोऽनुभवन् वापि कुत्रचित्। यत्र विश्यानुविस्वत्व' बोधयेत् सा निदर्शना” इति ॥ २४ ॥

 गखेति । अरारिः कामशयः हरः । नखत्रणवेणिभिः गखवतपल्लिभिः आत्मकृताभि: वर रमणीये तस्याः नितबविश्वे चलम् अस्थिरं यत् स्वस्य प्रामनः चतः चितमेव सृगः तस्य बन्धनाय बन्धनार्थं मनोभुवः कामस्य पाशं बन्धनरज्ञमिव रसगाकलापं कथदास बबन्ध निवेशितवान् । अत्रे उत्प्रचालञ्जरः ॥ २५ ॥

 भाचेक्षणेति । स शिवः । आवे लाटे यत् वयं नो तदेव अग्निः। प्रदौपरूप इत्यर्थः । तत्र पञ्जनं कष्कलं खरः भङ्ख् पातयित्वा स्वङ्नुस्त्रविति शेषः । नवोत्पस्त्रत्वाः नव


  1. सा।
  2. वेणिकरं ।
  3. चलत् ।
  4. त्वस्था