पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
कुमारसम्भवे


         जगुञ्च गन्धर्वगखाः सज्ञङ्ख-
        (४)बनिम्।खनं प्रमोदाय पिनाकपाणेः ॥ ३२ ॥
        ततः स्वसेवावसरे सुराणां
        गणांस्तदालोकनतत्पराणाम् ।
        हारि प्रविश्य प्रणतोऽथ नन्दी
        निवेदयामास कृताञ्जलिः सन् ॥ ३३ ॥
        महेश्वरो मानसराजहंस
       करे दधानस्तनयां हिमाद्रेः।
   मित्यर्थः । निमित्तार्थे चतुर्थी । चित्रेण चरित्रेण चारु मन
   हारि मलगनं मङ्गलरूपं गीतम् उच्चैः उच्चशब्देन व्यधुः
   तवन्तः । गन्धर्वा गायक वशेषगां गणाः संघाच
   छ पञ्चजन्यस्य खनन वाद्ययन सॐ वत मन यथा तथा
   जगुः ॥ ३२ ॥
        तत इति । ततः तदनन्तरं नन्द । कर्ता । हारि द्वारदेशे
  प्रविश्य गत्व। नत्वभ्यन्तरे सत्य यैः । प्रातः कृतप्रयस। अष
  प्रणामनन्तरं कृताज ल. राचताञ्जलिः सन् स्वस्य आप्तग"
  हरस्येत्यर्थः । सेवायः परचर्यायाः अवसरेर कले उपस्थिताः
  निति शेषः । तस्य हरस्य आलोकने दर्शन तत्पराणाम् आरु
  तानां सुराणां देवानां गणान् संधान् कर्मभूतान् निवेदय
  मास विशपयामास । सुराणमागमनं हरं बोधय
  यथः ॥ ३३ ॥
          महेश्वर इति । महान् ईश्वरः षडैश्वर्यवान् हरः । मान
  चितरूपं यत् सरः सरोवरः तस्य राजहंस चित्तविहारिणं
  मित्यर्थः। हिमाद्रेः हिमालयस्य तनयां कन्यां पार्वतीं ।