पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
नवमः सर्गः ।


सन्गलीलालयतः सहलं
(५)[१]ध्रो बहिस्तानभि निर्जगाम ॥ ३४ ॥
क्रमान्महेन्द्रप्रमुखाः प्रणेमुः
शिरोनिबद्धाञ्जलयो (६)[२]महेशम्।
प्रालेयशैलाधिपतेस्तनूजो
देवीं च लोकत्रयमातरं (७)[३]ते ॥ ३५ ॥
यथागतं तान् विबुधान् विसृज्य
(८)[४]प्रसाद्य मानक्रियया प्रतये।

ने दधानं धारयन् सन्। सम्भोगलौलायाः सुरतक्रीड़ायः क्षयतः मन्दिरात्। पञ्चम्यां तप्रत्ययः। हेलया लीलया ३ वर्तमाओं यथा तथा तान् सुरान् अभि व:ि गिर्जगाम । शगां समीपमाजगामित्यर्थः ॥ ३४ ॥

क्रमादिति । महेन्द्रप्रमुखाः देवराजप्रभृतयः ते देवाः। शिर: तकेषु निबद्धः रचिताः अञ्जलय: यैः तथोतः संसः मदीयं । तथा प्रालयस्य हिमानीरुपस्य शैलस्य अधिपतिः वैतराजः हिमालयः तस्य सम्बन्धिनीं तनूजां तनयां लोकयस्य भुवनत्रयस्व मातरं जननीं देवीं पार्वती क्रमात् |बेङः। प्रणामे चक्रेरित्यर्थः ॥ ३५ ॥

 यथागतमिति । स वृषाः दृषवाहनः हरः तान् विबुधा ग् मानक्रियया सम्मानदानेन प्रसय सन्तोथ तथा मतम् आगतम् आगमनम् अनतिक्रम्य विसृज्य प्रखाप्य


  1. इव।
  2. गिरौशम्।
  3. ताम्।
  4. प्रसादमाक्रियया. प्रवाअमानः प्रियया।