पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
नवमः समाः।

नवम; सर्गः । ६० यदौयभित्तौ प्रतिविम्बिताङ्गम्‌ श्रात्मानमालोक्य रुषा करोन्द्राः। मत्तान्य(ह)कुम्भिभ्रमतोऽतिभौम- दन्ताभिघातव्यसनं वहन्ति ॥ ४२॥ निशासु यत्र प्रतिविम्बितानि ताराकुलानि स्फटिकालयेषु । दृट्वा (७)रतान्तच्युततारहार- मुक्ताभ्रमं बिभ्रति सिड्वबध्वः ॥ ४३ ॥

कस्तृरिकायाः मृगनाभेः शकलस्य खगस्य रसेन रागेण लोलां शोभां करोतोत्युदं क्षालङ्कारः ॥ ४१ ॥

यदौर्योत ॥ करोम्द्राः गजश्रेष्ठाः। कर्त्तारः। यदौयभित्तौ यस्य कै लासस्य कुद्ये श्रात्मानं निजशरौरं प्रतिविम्बिताङ्ग प्रतिविम्बितावयवम्‌ श्रालोक्य दृष्टा मत्ताः श्रन्ये ये कुम्भिन: दन्तिनः तेषां भ्रमा जनितया रुषा कोपेन श्रतिभोमः श्रतिभयङ्करः दन्तैर्योऽभिघातः भित्तिषु ताङनं तेन व्यसनं दुःखं दन्त भग्नादिजनितां व्यथामित्यर्थः । वहन्ति प्राप्रवान्ति । भ्रमजनितग्यामम् दुःखोत्पादकमिति भावः । भ्रव्र भान्तिमान- लङ्कारः । तदुक्षाम्‌ “साभ्यादतस्त्रि स्तदबुहिर्भ्त्रान्तिमान्‌ प्रतिभो- त्थिता" इति ॥ ४२॥

निशाखिति॥ यत्र स्फटिकपर्वते सिहानां देवयोनि- विशेषाणां बध्वः खियः। कत्रः। सफटिकासयेषु खटिक- निर्मितण्टे षु प्रतिविम्बितामि प्रतिफलितानि ताराकुलानि नचभपुश्ह्पाणि निशासु रजनौषु दृष्ट्वा श्रवलोक्य रतान्ते सुरता- व्ठाने श्य॒तानां ्रष्टानां तारष्टाराषां समुख्चलहारशं याः

(&) नाम्। (9) रतान्ते ।