पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
नवमः सर्गः ।


(६)[१] देवोऽपि गयों सह चन्द्रमौलिः
यदृच्छया ठिकशैलशृङ्ग ।
शृङ्गारचेष्टाभिरनारताभिः
मनोहराभिर्यहरचिराय ॥ ४६ ॥
देवस्य तस्य स्मरसूदनस्य
हस्तं (१)[२]समालिङ्ग्य सुबिधमश्रीः।
सा नन्दिना (२)[३]वेषभृतोपदिष्ट
माग पुरोगेण कलं चचाल ॥ ४७ ॥

इत्यर्थ:। अतएव भूयोभिः अनेकैः स्वै: निजदेहैः अन्विताः युत इव विभान्ति शोभन्ते । अत्र उम्र क्षालयः ॥ ४५ ॥

 देव इति । चन्द्रमौलिः चन्द्रशेखरः देवः हरोऽपि स्फाटिकशैलस्य स्फटिकमयपर्वतख केलास स्व श्री शिखर गौर्या स्खपा सह सार्धम् । सहशब्दयोगे वतीया । यदृच्छया खेच्चक्रमेण यभिलाषमित्यर्थः। मनोहराभिः चित्तहारिभिः अतएवः अनारताभिः अविच्छिन्नभः शृङ्गारचेष्टाभिः सुरतव्यापारैः चिराय बहुकालं व्याप्य व्याहरत् क्रीडितवाम् ॥४६॥

देवस्येति । सुविभ्रमश्रीः शोभमविलासकान्तिः सा गौरी। कर्ष। अरसूदनस्य कामः तस्य देवस्य हरस्य इतकरं समालिय अवलम् पुरोगेण अग्रवर्तिना वेग यष्टिं बिभ्रतीति बेलभृत् तेन । ऽधातोः किप्प्रत्ययः। नन्दिना गणेन। कर्षो। उपदिष्टः इतो नतव्यमिति प्रदर्शितः मार्गः पन्था गर्भभूतः यस्याः सा तथोत सप्त वलं मधुरं यथा स्यात् तथो चथल बम ॥ ४७ ॥


  1. दिष्टः।
  2. समाशय।
  3. वेत्रश्चतोषदिटं मार्गम्।