पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
कुमारसम्भवे


(३)[१]चलच्छिखाग्रो बिकटानभङ्गः
(४)[२]सुदन्तुरः (५)[३]शुक्रसुतीक्ष्णतुण्डः।
भुवोपदिष्ट: स (६)[४]तु शङ्करेण
तस्या विनोदाय ननर्त भृत् ॥ ४८॥
कण्ठयललोलकपालमाला
दंष्ट्राकरालाननमभ्यनृत्यत् ।
प्रीतेन तेन प्रभुणा (७)[५]नियुक्त
काली कलबस्य मुदे प्रियस्य ॥ ४६ ॥

 चलदिति । तस्याः पार्वत्याः विनोदाय . सन्तोषदुवे शङ्करेण महादेवेन । कन्न । भुवा भूभा उपदिष्टः त्वया तृत्थ' कर्तव्यमिति प्रदर्शितः सुदन्तुरः उन्नतदन्तयुक्तः। दन्तशब्दादुरच्प्रत्ययः । शतं शत्रं सुतौ अतितिषसख तुरं सुखं यस्य तथोतः भुने गणभेदः । कर्ता । चलन्ति चञ्चलानि शिक्षायाः चूड़ाया: अग्राणि अग्रभागाः यस्य तथाभूतः तथा विकटाः भयङ्कराः अलभः शरीरावयवचेष्टाविशेषः यत्र तयतः सन् गगतं नृत्यं कृतवान् ॥ ४८ ॥

 कण्ठेति । प्रियस्य दयितस्य कलत्रस्य पत्राः पार्श्वत्थाः सुदे तोषाय । निमित्ता चतुर्थी। प्रतन अष्टचि तेग तेन प्रभुणा निग्रहाणिग्रहसमर्थन हरेण । कब्र। गियुत युवं कुर्विति उपदिष्टा काशौ। कीं। कण्ठस्खयां गचदेशे लोला शश कपालानां सुखमां माला यस्बा तथोता सती दंष्ट्राभिः दतैः कराचं भयानकम् आगनं सुखं यत्र तत् यथा तथा


  1. चशविषाणः।
  2. सदन्तुरः ।
  3. शष्क ।
  4. हि।
  5. प्रशुक्ष्त्रा।