पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
दशमः सर्गः ।


रौद्रेण दह्यमानस्य महसातिमहोयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ॥ १४ ॥
इति श्रुत्वा वचो वह्नेः परितापोपशान्तये।
हेतु विचिन्तयामास मनसा विबुधेश्व्रः ॥१५॥
तेजोदग्घानि गाचाणि पाणिनास्य पराम्टशन् ।
किञ्चित् कृपीटयोनिं तं दिवस्यतिरभाषत ॥१३॥
प्रौतः स्वाहाखधाहन्तकारैः प्रौणयसे स्वयम् ।

 रौद्रेणेति । हे वासव वृत्रहन्। रौद्रेण । रुद्रसम्बन्धिना अतिमहौयसा अतिगगैयसा महसा तेजसा दह्यमानस्य दग्व स्येत्यर्थः मम प्राणानां परिवणेन परिरक्षएोन प्रगुणः विख्यातः भव । शरणागतरक्षएोन महापुएयं ते भविष्यतौति भावः ॥ १४ ॥

 इतोति । इति पूर्वोतां वचः वडिवाक्यं श्रुत्व थाकस्य​ विबुधेस्वरः देवराजः । कर्तृ। मनसा वहेः थग्नेः परितापस्य देहदाहजनितदुःखस्य त्य​र्थ: उपशान्तथे उपशमनार्थं हेतु कारणं विचिम्तयाम्तया चिम्तितवान् ॥ १५ ॥

 तेजोदग्धानोति । दिवस्यतिः महेन्द्रः कतृभूतः । “शतमन्युर्दिवअति:’ इत्यमरः। तेजमा हरसम्बन्धिनेति शेषः । दग्वामि छ,ष्टानि अस्य वहॄ सम्बन्धौनि गावाणि श्रवयवान् । पाणिएाग करएाेन परामृशन् स्पृशन् सन् । एतेनास्य देवेन्द्रस्वाजुगतअने खो हातिशयः सूच्यते । तं पूवो॔ॠं कृपोटयोनिं वशम् । “पोटयोनिच लन: ’ इत्यमरः। किञ्चित् वश्यमायं षाकृं अभाषत उवाच । बुञथ॔त्वाडूाषघातोहि॔॔कत्वम् ॥ १६ ॥

 प्रोत इति । हे वने । त्वं स्वयं प्रौतः तुष्टः सन् स्वाहा- '