पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
दशमः सर्गः ।

दशमः सर्गः । ० २) निधये हुतमर्काय स पर्जन्योऽभिवर्षति । ततोऽन्नानि (३)प्रजास्तेभ्यस्तेनासि जगतः पिता २ • (४) श्रन्तञ्चरोऽसि भूतानां तामि (५) त्वत्तो भवन्ति च (६)ततो जौवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ २१ जगतः सकलस्यास्य त्वमेकोऽस्युपकारक्वत् । कार्योपपादने तच त्वत्तोऽन्यः कः प्रगल्भते ॥२२॥

निधत्से इति ॥ हे वह्ने |त्वं श्रर्काय देवान्तर्गताय सूर्याय सूर्यमुद्दिश्येति भावः । हुतं हवि: निधत्से ददासि । श्रनेन सोऽर्क: पर्जन्य: मेघः भूत्वेति शेषः । श्रभिवर्षति दृष्टिरूपेण भूतले पततौत्यर्थः । ततः तस्मात् दृष्टे: श्रन्नानि शस्यानि जायन्ते । तेभ्य: श्रन्नेभ्य: प्रजाः जनाः उत्पद्यन्ते श्रन्नभक्षणेमेति भावः । तेन कारणेन । हेतौ तृतौया । त्वं जगत: जगत्स्थ- लोकानामित्यर्थः । पिता रक्षक:श्रसि । श्रत्न रक्षकत्वेनास्य पितृत्वं न तु जनकत्वेमेति भावः । उक्तञ्च – “श्रग्नौ प्रारत्नहुतिः सम्यगादित्यमुपतिष्ठते । श्रादित्याज्जायते दृष्टिर्दृष्टेरह्न ततः प्रजा" इति ॥ २० ॥ श्रन्तरिति ॥ त्वं भूतानां जनानां श्रन्तश्चरतौति श्रन्त:- करणगामौ श्रसि भवसि । तानि भूतानि त्वत्तः भवन्ति जायन्ते च । ततः कारणहयात् हेतोः त्वं जगतः जगत्स्थ- जनानामित्यर्थः । जौवितभूतः प्राणभूतः प्राणदः जौवनदाता च भवसौति शेषः । प्राणिनामन्तः स्थितत्वादग्नेर्जीवितभूतत्वं जगदुत्पादकतया भूतानां प्राणदत्वञ्च सिह्वमिति भावः ॥ २१ ॥ जगत इति ॥ हे वह्ने। त्व एकः मुख्यः श्रह्नितौय इत्यर्थः । "एके मुख्यान्नकेवल:" इत्यमरः । श्रस्य सकलस्य समस्तस्य (२) नयसे । (२) प्रजायन्ते । (४) श्रन्तवरसि । (५) त्वह्नलवन्ति । (६) त्वत्तो जौवितभूयः ।