पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
कुमारसम्भवे


सुस्नातानां मुनौ णां बलिकर्मोचितैरलम् ।
बहिः पुष्योत्करैः कर्णतौरं दूर्वाक्षतान्वितैः ॥४५॥
(९)[१]त्रहध्यानपरै(१)[२]र्योगपरैर्जलग(२)[३]सनस्थितैः
योगनिद्रागतै(३)[४]र्योगपट्टबन्धैरुपाश्चिताम् ॥४६॥
पादाङ्गशाग्र(४)[५]भूमिस्थैः सूर्य(५)[६]सम्बद्धदृष्टिभिः।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥४७ ॥

 सुव्रतानामिति । सुखतानां सुखेन स्त्रानं क्वतवतामित्यर्थः । सुनीद्राश सप्तर्षीणां बलिरेव कर्म तस्मिन् पूजाव्यापार उचितानि उपयुक्तानि तथोक्तः । दूर्वाः अक्षतानि आतपत पतङ्लनि च तैः अन्वितैः सहितैः पुष्याणां कुसुमानम् डत्करा ; समूह: तथाभूतैः बहिः अलम् अत्ययं कोंतें व्यासं तर सैमसं यस्याः तद्योतम् ॥ ४५ ॥

 ब्रगेति । ब्रह्मख: परमात्मनः सम्बन्धि यत् ध्यानं चिन्तनं तत् परं मुख्यं येषां तथोक्तः परमाक्लध्यानतत्परैरित्यर्थः । योगपरैः योगनिरतैः । बसने आसनभेदे स्थिता: उपविष्टाः तैः। ये गः जीवब्रदोक्यचिन्तनमेव निद्रा अभिनिवेशभदः तां गतैः प्रतैः । तथा योगपट्टस्य बन्धो बन्धनं येषां तथोक्तेः। पुङ्गवैरिस्वाध्याहार्थम्। कर्णाभिः उपाश्रिताम् उपसेविताम् ॥४६॥

 पादेति । पादाश्वस्य अग्रगण अग्रभागेन। समस्तचरणेनेत्यर्थः । भूमि स्थैः पुiयवस्थितैfत्यर्थः । चयं अर्को निबद्धः अर्पिताः दृष्टयः विलोचनानि यैः तथोकैः । परं ब्रड परमामानं कर्मभूतं पुणः चिन्तयः जपतिरित्यर्थः । अर्षिभिः सप्तर्षिभिः। कर्तृभिः । उपसेविताम् उपाश्रिताम् ॥ ४७ ॥


  1. ब्रक्षा ।
  2. योगिवरै:।
  3. प्रशासन ।
  4. भोगिभोगबद्धेः, भोगिभोगयुतैः।
  5. भूमिठःभूयिष्ठेः ।
  6. संविष्ट ।