पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
कुमारसम्भवे


सौभाग्यैः खलु सुप्रभाषांमोक्षप्रतिभुवं (३)[१]सतौ।
भक्तंयाब तुष्टबुसां ताः श्रद्दधागा दिब धुनौम्५ ।
मुक्तिस्त्रीसङ्ग(४)[२]द्वजैस्तत्र (५)[३]ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ॥५२॥
स्नात्वा तत्र (६)[४]सुलभ्यायां भाग्यै: परिपचेलिमैः।

अतएव निर्वाणपदस्य मोक्षस्य देशिनीं दायिनीं देवीं विष्णु एद विष्णुपादसमुद्भवां गङ्गाम्। कर्मभूताम्। ववन्दं वन्दितवत्यः प्रणेमुरिति यावम् ॥ ५० ॥

 सौभाग्यैरिति । अत्र गङ्गातीरे स्थिता इति शेषः । ताः कृत्तिकाः । कनः। सौभाग्यैः खलु शोभनभाग्येरेव सुप्रायां सुखेन प्राप्त शक्यां मोक्षप्रतिभुवं लभनवां सतीं पतिव्रतां तां दिवो खगस्य धनीं मन्दाकिनीं श्रद्दधानाः श्रद्धावत्यः सत्यः भतया भक्तिपूर्वकं तुष्टः स्तुतव यः ॥ ५१ ॥

 मुक्तीति । शोभनं विध्युक्तप्रकारं खातं श्वानं यासां तथोक्ताः। भावे क्तप्रत्ययः। विधिपूर्वकम्नानं कृतवध इत्यर्थः । तपमन्विताः तपोयुक्तः ताः कृत्तिकाः तत्र गङ्गायाम्। मुक्तिः वः सैव स्त्री तस्याः सङ्गः सम्बन्धः समागम इति यावत् । तच यत् दूत्य' दूतीभावः तस्य झेः ज्ञाटभिः । मोक्षप्रदैरिति भावः । बिगतं मलं येभ्यः तथोक्तेः जलैः वारिभिः प्रक्षालितं निवर्तितं कलाषं परं यासां तथेतः सत्यः सम्नः श्वानं छत वत्य इत्यर्थः ॥ ५२ ॥

 जात्वेति । त: उद्वक्ताः कृत्तिकाः। कः। धरिपचेलिमैः परिकैः भाग्यैः दियैः। हेतौ दृतीय। सुखेन लभ्यायां


  1. सताम्।
  2. दौत्यशैः।
  3. भाविमलैः।
  4. सुरेभ्ययम्।