पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
कुमारसम्भवे

८२ कुमारसंम्भवे

अमोघं शांम्भवं वीनं सद्यो (९)नद्योज्झितं महत्‌| तासामभ्युदरं दीप्तं स्वितं गर्भत्वमागमत्‌ ॥५७। सुज्ञा विज्ञाय ता (१)गर्भभूतं तद्वोढुमक्षमाः। विषादमदधुः सद्योगाद्ढं भर्तृभिया श्रिया ॥५८ ततः शरवणे (२)साधं भयेन व्रीडया च ताः

लाः कत्तिका: न्तः मध्ये व्वनन्त प्रटीप्रम श्रग्निम्‌ भरनलमिः दधानाः धारयम्य इव । म्बन जन्ात्‌। गद्या षटि भावः) बहिः निययुः निजम्न्‌ :। श्रतात्‌प्रत्तालद्ा रः धम्नामि सङ्पल्वनातुप्रच्तणात्‌ ॥ ५६॥

रमोमिति ॥ नद्या गङ्या । कर्वरा । सद्यः वगाहः चणमेव उच्छ्रितं परित्यक् अतएव तासां कषत्तिकानां भ्भ्यट उदरेषु। विभक्रयेऽव्ययीभावः, दीष प्रल्वलितं मत्‌ णि श्रमोधं भरव्यथं सफ़लमिति यावत्‌ । मत्‌ बलवत्‌ शाम्वं वौं वौयेम्‌। करं । गभे कञ्चि्यजौवत्व' श्रागमत्‌ प्राप ॥ ५७ ॥

सृष्ठा एति । सृष्ट जानन्तोति सुश्नाः सष्न्नानवः विचारलमा एति मावः । ताः करन्तिकाः तत्‌ शाश्भवं वजः वौ वोदुः धारयतु भ्र्तमाः भ्रमौ: सत्यः म्यः ततृ भर्तभिया पिक्ततभयेन, ह्या पतिवोयंमपि वोदुमक्चमाणए मद्याकं लोके महानपवादी भविष्यतीति लल्लयेत्यैः। ह| तौ ठतोया। गाद भशं विषादं दुःखं श्रदधुः तवष मभघारणा्चमाणां नारौणां महान्‌ मानसः ओको भवतो भावः ॥ ५८५

तव एति ॥ भ्रतः भ्रनम्परं ताः छत्तिकाः शरवे तत


(€) नद्या दखितम्‌। (१) गरभीमूवम्‌। (२) थापभयै