पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
दशम: सर्गः ।


तर्भजातमुत्सृज्य आन् चाश्वानभिनिर्ययुः ॥५९॥
ताभिसत्रामृतकरकलाकोमलं भासमानं
तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युच्जिहानैः।
(३) [१]स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानैः
(४)[२]वनैः षभिः अरहरगुरुस्पर्धयेवाजनौव ॥६०॥

शराणां वृणविशेषाणां कानने भयेन धूर्ततभयेत्यर्थः । श्रीडया च लोकापवादजनितया लज्जायेत्यर्थः । सर्वं सह । उभयत्र सार्धशब्दयोगे हेतौया। तत् उक्त' गर्भजातं कुक्षिस्वप्राणिनमित्यर्थः । उत्सृज्य परित्यज्य स्बाग् स्वकीयान् छन्भवनानि अभिनिर्ययुः निर्जग्मुः ॥ ५९ ॥

 ताभिरिति । ताभिः पर्वाभिः त्तिकाभिः। कर्शभिः। तत्र शरवणे विक्षिन्त परित्यत प्रभुतकरः दुः तस्य कलेव कोमलं मृदु यथा तथा क्षणं भासमानं जलोपरिस्थितमित्यर्थः । तत् गर्भजातम् । कर्तृ । अभिनभोगर्भ आकाशभ्यतरे। विभक्तयर्थेऽव्ययीभावसमासः। अभ्युज्जहानैः सम्पुछसुद्यमानैः दधातोर्गत्ययं शानच्प्रत्ययः। तथा दिनपतिशतं सूर्यशतं अर्धन्ते तथोतेः सूर्यशतातिशायिभिरित्यर्थः। तथा नास्ति मानं संख्या येषां तथोकैअपरिमितैरिति यावत् । चैः स्खकौयैः तेजोभिः धामभिः। तथा षभिः षट्संख्यकैः व: युतम् उपलक्षितमिति यावत् । उभयत्र उपलक्षणे वनया । स मरहरगुरोः अणः स्पर्धया ईथवेव जिगौषवेवेत्यर्थः । अणश्चतुर्मुखत्वादिति भावः । अत्रनीव उदपडतेय। अत्र तेजसां षष्ठां वणE Eत्पादने हेतुत्वाभावेऽपि तथेतुतया निर्देशातूत्प्रेक्षालङ्कारः । मन्दाक्रान्ता


  1. त्तै:।
  2. थक्कम् ।