पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
कुमांरसबंध


एकादशः सर्गः ।

(१)[१]गस्यथैमाना विबुधैः समलैः
प्रकैः सुरेन्द्रप्रभु खैरुपेत्य ।
तं पाययामास (२)[२]सुधातिपूर्ण
(३)[३]सुरापगा (४)[४]ख स्तनमाशु (५)[५]मूर्ती ॥ १॥

वृत्तम् –"मन्दाक्रान्तान्बुधिरसनगैर्मी भनौ तैौ गयुग्मम्” इति तक्वणत् ॥ ४० ॥

इति श्रीक्षेत्रमोह झा तया मोहिनीसमाख्यया व्याख्यया

समप्तः श्रीकालिदासकृतौ कुमारसम्भव महा

काव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः



 अभ्यनुमानेति ॥ सु रेन्द्रप्रमुखैः इन्द्रप्रभृतिभिः समलैः समस्तैः विबुधैः सुरैः उपेत्य समीपमागम्य प्रः प्रणतैः सद्भिः। कर्तभिः । अन्यथैमाना यथमाना प्राथैमानेति यावत् । स्तधदानेन सुप्तमिमं रक्षेत्यनुरुध्यमानेत्यर्थः । सुरापश । देवगदौ मन्दाकिनौ । कीं। मूर्ती विग्रहधारिणी सभी । आशु सत्वरम् । स्तन्यपानाभावे बालस्यानिष्टाशङ्कयेति भावः । यथा तथा तं बालं सुधया दुग्धामृतेन अतिपूर्ण परिपूर्ण च निजं स्तनं पाययामास पानं कारयामास । अस्मिन् सर्ग खप्तसुपजातः ॥ १ ॥


  1. अभ्वर्थमाना।
  2. सुधाभिपूर्णम्।
  3. स्वर्गापगा ।
  4. स्त्रस्तनम् ।
  5. धात्रो ।