पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
सुमारसध्वे


एतेषु कस्येद्मपत्यमौज्ञा-
विलनिलोकतिलकायमानम् ।
अन्थस्य कस्झयथ देवदैत्घ-
गन्धर्वसिद्धोरगराक्षसषु॥ ८॥
श्रुत्वेति (४)[१]वाक्य इद्यप्रियायः
कौतूहलिन्या विमलस्मितश्रीः।
सान्द्रप्रमोदोदयसौख्यहेतु
भूतं वचोवोचत चन्द्रचूडः ॥९॥

 एतेष्विति । हे ईश वर। अखिला समस्त या त्रिलोक विश्वचनं तव तिलकायमानं शिरोरत्नभूतम् इदम् अपत्व तनयः एतेषु मन्दाकिनौप्रभूतषु मध्ये । निर्धारं सप्तमी कस्य संबन्वि भवतीति शेषः । अथापि अथवा देवः सुर दैत्याः असुराः गन्धर्वाः देवगायकाः सिद्धाः देवयोनिविशेषः उरगाः सर्वाः राक्षसः निशाचराः तेषु मध्ये । निर्धार सप्तमौ। अन्यस्य अन्यतमस्य कस्य जनस्य सम्बन्धि द्रहीत्यर्थः ॥ ८॥

 श्रुत्वेति । चन्द्रचूड़ इन्दुमौलिः शिवः । कर्ता। कौतूहउँ नवणे कौतुकं विद्यते यस्याः सा वीौतूहलिनौ तस्याः क्रिदयप्रियायाः चितहरिश्नाः गौर्याः सम्बन्धि इति उक्त' वाक्यं वचनं श्रुत्वा आकर्तृ विमला निर्मला भितस्त्र पढ्पझास्त्रज्ञ वीर्य तथाभूतः ईषत् विहस्येत्यर्थः । सान्द्रनिविड़ बहुरिति यावत् । यः प्रमोद आनन्दव उदयः आविर्भाव तेन यत् सौ सुखसन्तानः तत्र हेतुभूतं कारणवरूपं वधः वन्माणवाक्यम् प्रवोचत उवाच ॥ ८॥


  1. वाचम् ।